Book Title: Surdipikadi Prakaran Sangraha
Author(s): Purvacharyadi, Mangaldas Lalubhai
Publisher: Mangaldas Lalubhai

View full book text
Previous | Next

Page 388
________________ क्रि.जि० क्रि.जि ॥१७६। SwareARADABisuavanamavasaetanaasaavasava ॥ हरिणीछन्दः॥ नियतमिति नो मिथ्यावादाः स्मरं सद तृण्णया यदसि विमुखो राजीमत्यामथापि नृपश्रियाम् । कथमिव ततःस्वामिन्नेमेरतो विरतिस्त्रियाम् शिवपदपुरीसाम्राज्याप्ती नृशं च समुत्सुकः ॥२२॥ नियतमिति-हेस्वामिन्नेमे नियतं निश्चितमिति नो मिथ्या नासत्यं यद् असि त्वं राजीमत्यां अथापि नृपश्रियां विमुखः पराङ्मुखःसन् तृष्णया सह स्मरं काममवादाःअखएमयः दो अवखएमने इत्यस्य बुङः मध्यमैकवचनम् । ततस्तर्हि शिवपदपुरीसाम्नाज्यस्य मोक्षस्थानपुरीचक्रवर्तित्वस्याप्तो प्राप्ती नृशमत्यर्थं समुत्सुकः सन् विरतिरेव स्त्री तस्यां कथमिव रतः ॥ २५ ॥ १७६

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412