SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ क्रि.जि० क्रि.जि ॥१७६। SwareARADABisuavanamavasaetanaasaavasava ॥ हरिणीछन्दः॥ नियतमिति नो मिथ्यावादाः स्मरं सद तृण्णया यदसि विमुखो राजीमत्यामथापि नृपश्रियाम् । कथमिव ततःस्वामिन्नेमेरतो विरतिस्त्रियाम् शिवपदपुरीसाम्राज्याप्ती नृशं च समुत्सुकः ॥२२॥ नियतमिति-हेस्वामिन्नेमे नियतं निश्चितमिति नो मिथ्या नासत्यं यद् असि त्वं राजीमत्यां अथापि नृपश्रियां विमुखः पराङ्मुखःसन् तृष्णया सह स्मरं काममवादाःअखएमयः दो अवखएमने इत्यस्य बुङः मध्यमैकवचनम् । ततस्तर्हि शिवपदपुरीसाम्नाज्यस्य मोक्षस्थानपुरीचक्रवर्तित्वस्याप्तो प्राप्ती नृशमत्यर्थं समुत्सुकः सन् विरतिरेव स्त्री तस्यां कथमिव रतः ॥ २५ ॥ १७६
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy