________________
क्रि.जि०
क्रि.जि
॥१७६।
SwareARADABisuavanamavasaetanaasaavasava
॥ हरिणीछन्दः॥ नियतमिति नो मिथ्यावादाः स्मरं सद तृण्णया यदसि विमुखो राजीमत्यामथापि नृपश्रियाम् । कथमिव ततःस्वामिन्नेमेरतो विरतिस्त्रियाम्
शिवपदपुरीसाम्राज्याप्ती नृशं च समुत्सुकः ॥२२॥ नियतमिति-हेस्वामिन्नेमे नियतं निश्चितमिति नो मिथ्या नासत्यं यद् असि त्वं राजीमत्यां अथापि नृपश्रियां विमुखः पराङ्मुखःसन् तृष्णया सह स्मरं काममवादाःअखएमयः दो अवखएमने इत्यस्य बुङः मध्यमैकवचनम् । ततस्तर्हि शिवपदपुरीसाम्नाज्यस्य मोक्षस्थानपुरीचक्रवर्तित्वस्याप्तो प्राप्ती नृशमत्यर्थं समुत्सुकः सन् विरतिरेव स्त्री तस्यां कथमिव रतः ॥ २५ ॥
१७६