SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ NDIANEDENIEarnasamavasacan मृगेति-हे निर्मम सुव्रत प्रनो मुनिसुव्रत जिन यदि त्वं रुची कान्त्यां मृगनानेः कस्तूरिकायाः सनानितां साम्यं अपुषः पुष्टिमकार्षीत् । पुष्पुष्टावित्यस्य बुङ्मध्यमैकवचनम् । ननु निश्चितं निर्मलः आत्मा वपु र्येषां तेषामुपमानत्वमधिकगुणत्वं कथमुपागतः प्राप्तः ॥ २० ॥ ॥वैतालिकाछन्दः॥ भवतःक्रमाङ्गलिनखावलीनिर्गतैरजनीश्वरोज्वलतरैःप्रनाजालकैः । जगवन्नमे नमनशालिनां मौलिषु स्मितमालतोकुसुममालिकालङ्कतिः ॥२१॥ जवत इति-हे लगवन्नमे नमिजिन नमनेन शालन्ते शोजन्ते तेषां मौलिषु नवतस्तव क्रमयोः पादयोरङलयस्तेषां नखावली तस्या निर्गतानि तैः प्रनायाः जालकानि समूहाः तैः स्मितानि विकसितानि मालत्याः कुसुमानि तेषां मालिका श्रेणिः तस्या अलङ्कतिरजनि । जनी प्रापुर्जावे इत्यस्य खुप्रथमैकवचनम् । कथं प्रना० ईश्वरः शंजुः तत् उज्वलतरैः विशदैः ॥१॥ avuppeevatmavitavatamavasayanam d v asge/apemawaaaaa Case
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy