________________
क्रि. जि०
1125411
॥ वैश्वदेवछन्दः ॥
गीर्वाणश्रेणीमुक्तमन्दारमालास्त्रस्तं किंजल्कं सर्वतो विस्फुरन्तम् । एतस्मिन्नीले मल्लिनाथ त्वदङ्गे प्रातस्त्यं जानोव्यमनीव प्रतापम् ॥१॥ - एतस्मिन् तवाङ्गे सर्वतो निखिलाङ्गोपाङ्गेषु विस्फुरन्तं किंजल्कम् परांग ईमे स्तुवे श्रमितिशेषः इक् स्तुतावित्यस्यल कुत्तमैकवचनम् मलयोननेद इति कारस्थाने लकारः किभूतं किंजल्कम् गीर्वाणानां देवानां श्रेणी राजिस्तया मुक्ता मन्दाराणां कल्पतरूणां माला स्त्रक् तस्यास्त्रस्तं पतितम् कस्मिन्निव नीले व्योमनि श्राकाशे कमिव प्रातस्त्यं प्रातःकालीनं मानोः प्रतापमिव ॥ १९ ॥
|| प्रबोधिताछन्दः ||
मृगनासिनानितां रुचा वपुषस्त्वं यदि सुव्रत प्रजो । ननु निर्मम निर्मलात्मना मुपमानत्वमुपागतः कथम् ॥ २० ॥
क्रिजि०
।। १७५ ।।