SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ BEDITANTRVADODo0O/RMEDIASRDSTNAAD कृतेति दे कृतकर्मनिर्मथन नता न एके नाकजाः सुरा नराश्च यस्मिन् तत्सम्बुद्धौ हे कुंथुजिन वं सार्वनोमस्य चक्रवर्तिनः विनवं तृणवत् तृणमिवाजगणः गणयामासिथ । गण संख्याने इत्यस्य बुङमध्यमैकवचनम् । कथं वं उज्वलं तपस्तस्य चरणं तत्र प्रयतः सावधानः ॥ १७ ॥ ॥ शालिनीछन्दः॥ . दान्त्याधार ध्वस्तारमार ज्ञानोदार प्राप्तसंसारपार । मुक्तेरि व्यक्तधर्माव तारस्वर्णाकार प्राणिजातं जिनार ।। १७ ॥ दान्तीति-क्षान्त्या आधारः तत्सम्बुद्धौ शस्तो उर्वारो मारः कामो येन तत्सं० ज्ञानेनोदार स्तत्सम्बुद्धौ प्राप्तः संसारस्य पार अन्तो येन तत्सं० मुक्तेर्मोक्षस्य द्वारं यस्मात् तत्सं० व्यक्तो| धर्मोयस्य तत्सं० तारं यत् स्वर्णं तद्वत् श्राकारो यस्य तत्सं० हे अरजिन प्राणिनां जातं समहं अव रद । अव रक्षणे इत्यस्यलोट्मध्यमैकवचनम् ॥ १७ ॥ FORMVAwarentatwarueVAAMSARDARom/ ETEGO/INVENNIA
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy