SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ varawat क्रिजि० Beraprdausaouaranews ॥१७॥ ॥ प्रहर्षणीछन्दः॥ संसारे वन इव उर्गतित्रियामाव्यापारस्खलितहशा चिरं जनेन। प्रत्यूषे रविमिव सुदणे न वीक्ष्य त्वां शान्ते प्रकटितउर्गमोदमार्गम् ॥ १६ ॥ संसार इति-हे शान्ते जनेन चिरं संसारे न प्रत्यूषे न स्थितम् वस्निवासे इत्यस्य नावे लिट् प्रथमैकवचनम् ।कस्मिन्निव वने व किंकृत्वा सुतणे प्रधानावसरे रविमिव सूर्यमिव त्वां वीक्ष्य दृष्ट्वा कथंण्जनेन उर्गतिरेव त्रियामा रात्रिस्तस्या व्यापारे स्खलिता दृग् यस्य तेन कथं त्वाम् प्रकटितो दुर्गो दुर्गमःमोक्षस्य मार्गों येन तम् ॥ १६ ॥ ॥प्रमिताक्षराछन्दः ।। कृतकर्मनिर्मथन कुंथुजिन प्रयतस्त्वमुज्वलतपश्चरणे । अपि सार्वजोमविनवं तृणवन्नतनैकनाकजनराजगण: ॥१७॥ pacioup/subanner s ADEREDEEJanepaneseaDEVaasarava ॥१७४।
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy