SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ vacassacrasandeepstag/aa ॥ शार्दूलविक्रीडितम् ॥ नर्ता नोगनृतां मणिप्रणयवान् यन्मूर्धनागे शुनध्यानाग्नेःकलयन् स्फुलिङ्गशवलं धूमोजमामम्बरम् स त्वं पार्श्व विशुद्धवैनवनिधेऽव्याधूतनूतग्रह ग्रामस्थाम सुनामधेय जगवन् विघ्नोपनिनं जनम् ॥२३॥ नतेति-हे विशुद्धवैनवनिधे धूताःनूतग्रहा येन तत्सम्बुद्धौ हे ग्रामस्थाम समग्रबल हे सुनामधेय हे नगवन् पार्श्व सः त्वं विघ्नानामोघः समूहस्तस्य निघ्नःपरवशस्तं जनमव्याः पालय अव रक्षण इत्यस्याशिलिङ्मध्यमैकवचनम् । यस्य मूनों नागे मणौ प्रणयोस्ति यस्य स नोगनृतां सर्पाणां नर्ता | धरणेन्योऽशुन्नत् । किंकुर्वन् धूमोजमस्यामम्बरो यस्मिन् तं ध्यानाग्नेः स्फुलिङानां शवलं कलयन् तुलयन् ॥ १३॥ DomeyangvegavaranasiMORRIAGings/teatsAIN
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy