SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ क्रि. जि० ॥ १७७॥ ॥ स्रग्धराछन्दः ॥ आत्मन्युद्भूतरागे ऽविशदतरल सद्ज्ञानलक्ष्मीर्यदीये यस्मिन् कल्पद्रुरूपे प्रणयमुपगतैः स्वेषु वेश्माङ्गणेषु । यः पादाग्रेण मेरुं दितिधरमधुना देव देवं पुमांसोऽ जीतत्राणैकतानं व्यसनशतविनाशाय तं वर्धमानम् ॥ २४ ॥ आत्मनीति - हे पुमांसः व्यसनानां दुःखानां शतं तस्य विनाशाय त्राणे रक्षणे एकतानः एक तत्परस्तं देवं वर्धमानमनीत स्तुत एव निश्चितं यो वर्धमानः पादाग्रेण मेहं दितेर्धरमधु नात् यदीये वर्धमानसम्बधिन उडूतरागे श्रात्मनि देहे न तरला सद्ज्ञानस्य लक्ष्मीः अविशत् यस्मिन् वर्धमाने प्रणयं स्नेहमुपगतै र्नरैः स्वेषु वेश्मनामङ्गणेषु कल्पटुः ऊपे उप्तः । अत्र चतस्रः क्रिया गुप्ताः ताश्चयथा अजीत अनि उपसर्गपूर्वक इक् स्मरणे इत्यस्य लोट् मध्यमबहुवचनम् । अधुनात् धुञ् क क्रि. जि० ॥ १७७॥
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy