SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ asxe/INVAapamumanusaaraavteroteaseantosemements म्पने इत्यस्य क्रयादेर्लङ् प्रथमैकवचम्। अविशत् विश् प्रवेशने श्यस्य तुदादेर्लप्रथमैकवचनम्। ऊपे टुवप् बीजसन्ताने इत्यस्य कर्मणिलिट्प्रथमैकवचनम् ॥ २४ ॥ ॥ शार्दूलविक्रीडितम् ॥ इत्थं तीर्थकृतां ततेस्त्रिनुवनश्रोमौलिलोलास्रजो विज्ञान सागरचन्द्र इत्यनिधया लब्धप्रसिदिः स्तुतिम् ॥ सर्वाङ्गं परितन्वती सुमनसा मानन्दरोमोजमं नानाटत्तनिवेशपेशलतरैर्युक्तां क्रियागुप्तकैः ॥ २५ ॥ थमिति । विद्वान् इत्थं पूर्वोक्तप्रकारेण तीर्थकृतां तीर्थकराणां ततेः श्रेण्याः स्तुतिमानन्द चकार । अति अदि बन्धने इत्यर्थस्य लिट्प्रथमैकवचनम् । कथं० विद्वान् सागरचन्ड इत्यनिधया नाम्ना लब्धा प्रसिद्धियेन । कथं० स्ततेस्त्रिजुवनश्रीमौलिलीलास्रजः कथं स्तुतिम् सुमनसां विषां BeapsowancDARDamom/oDAINING/seases
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy