Book Title: Surdipikadi Prakaran Sangraha
Author(s): Purvacharyadi, Mangaldas Lalubhai
Publisher: Mangaldas Lalubhai
View full book text
________________
vacassacrasandeepstag/aa
॥ शार्दूलविक्रीडितम् ॥ नर्ता नोगनृतां मणिप्रणयवान् यन्मूर्धनागे शुनध्यानाग्नेःकलयन् स्फुलिङ्गशवलं धूमोजमामम्बरम् स त्वं पार्श्व विशुद्धवैनवनिधेऽव्याधूतनूतग्रह
ग्रामस्थाम सुनामधेय जगवन् विघ्नोपनिनं जनम् ॥२३॥ नतेति-हे विशुद्धवैनवनिधे धूताःनूतग्रहा येन तत्सम्बुद्धौ हे ग्रामस्थाम समग्रबल हे सुनामधेय हे नगवन् पार्श्व सः त्वं विघ्नानामोघः समूहस्तस्य निघ्नःपरवशस्तं जनमव्याः पालय अव रक्षण इत्यस्याशिलिङ्मध्यमैकवचनम् । यस्य मूनों नागे मणौ प्रणयोस्ति यस्य स नोगनृतां सर्पाणां नर्ता | धरणेन्योऽशुन्नत् । किंकुर्वन् धूमोजमस्यामम्बरो यस्मिन् तं ध्यानाग्नेः स्फुलिङानां शवलं कलयन् तुलयन् ॥ १३॥
DomeyangvegavaranasiMORRIAGings/teatsAIN

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412