Book Title: Surdipikadi Prakaran Sangraha
Author(s): Purvacharyadi, Mangaldas Lalubhai
Publisher: Mangaldas Lalubhai

View full book text
Previous | Next

Page 384
________________ varawat क्रिजि० Beraprdausaouaranews ॥१७॥ ॥ प्रहर्षणीछन्दः॥ संसारे वन इव उर्गतित्रियामाव्यापारस्खलितहशा चिरं जनेन। प्रत्यूषे रविमिव सुदणे न वीक्ष्य त्वां शान्ते प्रकटितउर्गमोदमार्गम् ॥ १६ ॥ संसार इति-हे शान्ते जनेन चिरं संसारे न प्रत्यूषे न स्थितम् वस्निवासे इत्यस्य नावे लिट् प्रथमैकवचनम् ।कस्मिन्निव वने व किंकृत्वा सुतणे प्रधानावसरे रविमिव सूर्यमिव त्वां वीक्ष्य दृष्ट्वा कथंण्जनेन उर्गतिरेव त्रियामा रात्रिस्तस्या व्यापारे स्खलिता दृग् यस्य तेन कथं त्वाम् प्रकटितो दुर्गो दुर्गमःमोक्षस्य मार्गों येन तम् ॥ १६ ॥ ॥प्रमिताक्षराछन्दः ।। कृतकर्मनिर्मथन कुंथुजिन प्रयतस्त्वमुज्वलतपश्चरणे । अपि सार्वजोमविनवं तृणवन्नतनैकनाकजनराजगण: ॥१७॥ pacioup/subanner s ADEREDEEJanepaneseaDEVaasarava ॥१७४।

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412