Book Title: Surdipikadi Prakaran Sangraha
Author(s): Purvacharyadi, Mangaldas Lalubhai
Publisher: Mangaldas Lalubhai

View full book text
Previous | Next

Page 378
________________ ७ . NEVNDIVINPAN EVANS/ONDRE दोवकछन्दः एतत् उन्नयथारक्षणं नन्याय्यम् नयोग्यम् । दर्शितं प्रातिकूष्यं विरुद्धजावो येन तस्मिन् जने वाथवा क्रि.जि० |६|| सुहृदो नावो तत् दधति जने तव चित्तवृत्तिः सदृशी तुल्या खबु निश्चयेन विश्रुता प्रसिद्धा ॥६॥ ||| विश्वजनीन सुपार्श्वजिनेन्दो वारिनिधे करुणारसराशे। त्वद्गुणनावनया मतिमान्यः स्वस्तिपरंपरयापि स तुल्यम् ॥ ७॥ विश्वेति विश्वस्मै जनाय हितस्तसंबुद्धौ हेनिधे गुणसागर हे करुणारसराशे हे सुपार्श्वजिनेन्दो || | यो नरस्त्वद्गुणानां नावना चिन्तना तया मतिमान् स स्वस्तिपरंपरया कल्याणश्रेण्यापि तुव्यम् || | समकालं गुणचिन्तनसमय एव अवारि वृतः । वृञ् वरणे कर्मणि बुङः प्रथमैकवचनम् ॥७॥ भुजङ्गप्रयातछंदः तवान्तःसनं देशनारंजनाज: स्फुरन्त्या रदानावितत्या समन्तात् ॥ १७२० जनःश्वेतिमानं चिरोपार्जितैनोमलेनेव चन्प्रन प्रोफितात्मा ॥७॥ ININNVEND

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412