SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ७ . NEVNDIVINPAN EVANS/ONDRE दोवकछन्दः एतत् उन्नयथारक्षणं नन्याय्यम् नयोग्यम् । दर्शितं प्रातिकूष्यं विरुद्धजावो येन तस्मिन् जने वाथवा क्रि.जि० |६|| सुहृदो नावो तत् दधति जने तव चित्तवृत्तिः सदृशी तुल्या खबु निश्चयेन विश्रुता प्रसिद्धा ॥६॥ ||| विश्वजनीन सुपार्श्वजिनेन्दो वारिनिधे करुणारसराशे। त्वद्गुणनावनया मतिमान्यः स्वस्तिपरंपरयापि स तुल्यम् ॥ ७॥ विश्वेति विश्वस्मै जनाय हितस्तसंबुद्धौ हेनिधे गुणसागर हे करुणारसराशे हे सुपार्श्वजिनेन्दो || | यो नरस्त्वद्गुणानां नावना चिन्तना तया मतिमान् स स्वस्तिपरंपरया कल्याणश्रेण्यापि तुव्यम् || | समकालं गुणचिन्तनसमय एव अवारि वृतः । वृञ् वरणे कर्मणि बुङः प्रथमैकवचनम् ॥७॥ भुजङ्गप्रयातछंदः तवान्तःसनं देशनारंजनाज: स्फुरन्त्या रदानावितत्या समन्तात् ॥ १७२० जनःश्वेतिमानं चिरोपार्जितैनोमलेनेव चन्प्रन प्रोफितात्मा ॥७॥ ININNVEND
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy