________________
७
.
NEVNDIVINPAN
EVANS/ONDRE
दोवकछन्दः
एतत् उन्नयथारक्षणं नन्याय्यम् नयोग्यम् । दर्शितं प्रातिकूष्यं विरुद्धजावो येन तस्मिन् जने वाथवा
क्रि.जि० |६|| सुहृदो नावो तत् दधति जने तव चित्तवृत्तिः सदृशी तुल्या खबु निश्चयेन विश्रुता प्रसिद्धा ॥६॥ |||
विश्वजनीन सुपार्श्वजिनेन्दो वारिनिधे करुणारसराशे।
त्वद्गुणनावनया मतिमान्यः स्वस्तिपरंपरयापि स तुल्यम् ॥ ७॥ विश्वेति विश्वस्मै जनाय हितस्तसंबुद्धौ हेनिधे गुणसागर हे करुणारसराशे हे सुपार्श्वजिनेन्दो || | यो नरस्त्वद्गुणानां नावना चिन्तना तया मतिमान् स स्वस्तिपरंपरया कल्याणश्रेण्यापि तुव्यम् || | समकालं गुणचिन्तनसमय एव अवारि वृतः । वृञ् वरणे कर्मणि बुङः प्रथमैकवचनम् ॥७॥
भुजङ्गप्रयातछंदः तवान्तःसनं देशनारंजनाज: स्फुरन्त्या रदानावितत्या समन्तात् ॥
१७२० जनःश्वेतिमानं चिरोपार्जितैनोमलेनेव चन्प्रन प्रोफितात्मा ॥७॥
ININNVEND