SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ACN stengt तवेति-हे चन्द्रप्रन चअवत्प्रनायस्यतत्संबुद्धौ।जनो मनुष्यः श्वेतिमानं उज्वलत्वं समन्तात् थारत् | अगमत् ॥ ऋ गतावित्येतस्य श्लुविकरणस्य लुङः प्रथमैकवचनम् । सर्तिशास्त्यतिन्यश्चेत्यनेनाङ्। कथंनूतःजनः चिरं उपार्जितं संपादित एनः पापं तदेव मलस्तेन यथा प्रोमितः परित्यक्त थात्मा देहो यस्य कया रीत्या अन्तःसनं सनामध्ये देशनाया आरंजः तं नजतीति तस्य तव समन्तात् | सर्वतः स्फुरन्त्योससन्त्या रदानां दन्तानामानायाः कान्त्याः वितत्या श्रेण्या ॥७॥ पुष्पिताग्राछन्दः सुविधिजिन कदाचनापिपङ्कोद्नवसुनगो सकलश्रियां निवासौ। न हृदयविषयं त्वदीयपादौ नियतमतोदमनाजनं शुनानाम् ॥ ५ ॥ सुविधिजिन इति-हे सुविधिजिन त्वदीयपादो हृदयविषयं हृद्देशं कदाचनापि नापिपं नापन्नम् आप्लव्यातोश्त्यस्य एयन्तस्य कर्मकतरि बुङ् । किंजूतोत्वदी के पानी उद्भवो यस्य तद्वत् कमल EmapranisatanasanaSERDENSANELANDow -
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy