SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ मोहस्यत तिर्विस्तारः तस्या विनिबईणं नाशनं पुनः की० लसन्तो ब्राजमाना गुणाः शान्त्यादयस्तेषां केलिगृहं क्रीमा स्थानभूतम् ॥ ५ ॥ मन्दाक्रान्ता छन्दः श्रीमन्पद्मप्रजिन नवान् जव्यपद्मकजानो पादानम्रान पुनरितरान् दुर्गतिद्वारतो यत् नैतन्याय्यं तव खलु जने दर्शितप्रातिकूल्ये सौहार्द वा दधति सदृशी विश्रुता चित्तवृत्तिः ॥ ६॥ श्रीमदितिते नव्या एव पद्मानि तेषामेकः केवलो जानुस्तत्सम्बुद्धौ ॥ श्रीमाँश्चासौ पद्मप्रननामा जिनस्तत्सम्बुद्धौ । नवान् यत् समन्तान्नम्रान् जव्यान् प्राणिनो दुर्गतेर्नरकस्य द्वारं तस्मात् अपात् रक्षत् पारक्षणे इत्यादादिकस्य लङः प्रथमैकवचनम् पुनः इतरानजव्यान् नापात् नारत्
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy