________________
मोहस्यत तिर्विस्तारः तस्या विनिबईणं नाशनं पुनः की० लसन्तो ब्राजमाना गुणाः शान्त्यादयस्तेषां केलिगृहं क्रीमा स्थानभूतम् ॥ ५ ॥
मन्दाक्रान्ता छन्दः
श्रीमन्पद्मप्रजिन नवान् जव्यपद्मकजानो पादानम्रान पुनरितरान् दुर्गतिद्वारतो यत् नैतन्याय्यं तव खलु जने दर्शितप्रातिकूल्ये सौहार्द वा दधति सदृशी विश्रुता चित्तवृत्तिः ॥ ६॥
श्रीमदितिते नव्या एव पद्मानि तेषामेकः केवलो जानुस्तत्सम्बुद्धौ ॥ श्रीमाँश्चासौ पद्मप्रननामा जिनस्तत्सम्बुद्धौ । नवान् यत् समन्तान्नम्रान् जव्यान् प्राणिनो दुर्गतेर्नरकस्य द्वारं तस्मात् अपात् रक्षत् पारक्षणे इत्यादादिकस्य लङः प्रथमैकवचनम् पुनः इतरानजव्यान् नापात् नारत्