SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ क्रि.जि० ॥१७०1 famoupassansasarawasaNBAD/900/SUDAEBA शक्रि.जि. मरुतां गिरौ जननमजनोत्तरं न बबन्धुराचरणमम्वरं सुराः॥४॥ नवत इति-हे अनिनन्दन मस्तां देवानां गिरौ मेरुपर्वते जननमकानोत्तरं जन्मानिषेकानन्तरं सुरा खादय थानरणानां मम्बरं अलंकरणं नवबन्धुःबन्ध बन्धन इत्येतस्य क्रयादेरूपम् कीदृशाः सुराः नवतस्तव स्वन्नावेन निसर्गेण सुनगा या अगस्य चङ्गिमा सौन्दर्यं तस्या व्यवधाने थागदने नीरूणि मनांसि येषां ते ॥४॥ त्रोटकछन्दः यदिसिध्वधूपरिरम्नविधौ त्वरितोसि ततःसुमते सुमतिम् । विनिबर्हणमुल्बणमोदतते स्तुहि नाम लसद्गुणकेलिगृहम् ॥ ५॥ __ यदीति ! सुष्टुमतिर्यस्य तत्सम्बुद्धौ हे सुबुद्धे यदि सिद्धानां वधूरिव वधूः मुक्तिस्तस्याः | | परिरम्नस्य आश्लेषस्य विधौ त्वरितोऽसि सावधानोऽसि ततस्तर्हि सुमतिजिनं स्तुहि ष्टुञ्स्तुतावित्येतस्य लोटमध्यमैकवचनम् नाम इति संभावनायाम् कीदृशं सुमतिमुल्बणा वामा या || है | 18॥१७॥
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy