SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Mara/SGDeewanapranamavanateam@aviva वसन्ततिलकाछन्दः श्रीसंनव विजुवनाधिप तेरयेण-व्यालोलमिन्द्रियबलं बलवन्निगृह्य । निर्मूलितोच्चतममोहमदोरहेण गम्भीर एष नवता लगवन् नवाब्धिः ॥ ३ ॥ श्रीसंनवेति-दे त्रयाणां जुबनानामधिपस्तत्सम्बुधो हे जगवन् हे श्रीमांश्चासौ संजयश्च तत्सम्बुद्धौ। जवता त्वया हन इन्द्रियवलं निगृह्य नव एव अब्धिःतेरे ॥ तृप्लवनतरणयोरिति नौवादिकस्य विटः कर्मणि प्रथमैकवचनम् " तृफलनजत्रपश्च" इत्यनेनैत्वाभ्यासलोपो। कीदृशेन त्वया निः | शेषं मूलितो नाशित अतिशयेन उच्चः मोह एव महीरुहो वृदो येन तेन कीदृशो नवाब्धिः एष प्रत्य | दृश्यमानः पुनःको गम्नीरो दुस्तरः। किशमिन्द्रियबलम् । एणो मृगस्तद्वत् व्यालोलं चपलम् ॥ मजुभाषिणीछन्दः नवतः स्वनावसुनगाङ्गचङ्गिमव्यवधाननीरुमनसोऽनिनन्दन । REGERaman
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy