SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ क्रि.जिन क्रि.जि० १६९॥ yopeans/annawantwapsee/astrotestauvenueON रजन्याःस्वामीव त्वमजित जिनास्मासु तमसः समुच्छायं गया दलिततपनीयाम्धुजरुचे॥२॥ अपेत शति-दलिता विदलिता तपनीयाम्बुजस्य तप्तहेमपद्मस्य रुनिः कान्तिर्येन तत्स| म्बुद्धौ हे अजित हे जिन वं अस्मासु तमसः पापस्य समुच्ब्रायं समूहं बायाः बिन्द्याः । जो डे|दनेश्त्यस्याशीर्बुडो मध्यमपुरुषैकवचनम् । किंतस्त्वं कर्माब्धेः कर्मसमुझात् अपेतः निर्गतः पुनः किंविशिष्टः परमं प्रकृष्टं अजरं जरारहितं शिवं मोक्षमासाद्य प्राप्य अचला या वरा प्रधाना परिचर्या विहारक्रमः तस्याः परिचयात् संचारात् प्रतिष्ठा महत्व प्राप्तः। क व रजन्याः क्षणदायाः स्वामीव यथा चन्छः परमं श्रेष्ठं अजरं जराविहीनं शिवं ईश्वरमासाद्य प्राप्य प्रतिष्ठां ख्यातिमापन्नस्तमसोऽन्धकारस्य समुच्ड्रायं बिनत्ति ॥ २॥ muwasanaseupamasomasenaseenawRAJanwarum ।।१६९॥
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy