________________
क्रि.जिन
क्रि.जि०
१६९॥
yopeans/annawantwapsee/astrotestauvenueON
रजन्याःस्वामीव त्वमजित जिनास्मासु तमसः
समुच्छायं गया दलिततपनीयाम्धुजरुचे॥२॥ अपेत शति-दलिता विदलिता तपनीयाम्बुजस्य तप्तहेमपद्मस्य रुनिः कान्तिर्येन तत्स| म्बुद्धौ हे अजित हे जिन वं अस्मासु तमसः पापस्य समुच्ब्रायं समूहं बायाः बिन्द्याः । जो डे|दनेश्त्यस्याशीर्बुडो मध्यमपुरुषैकवचनम् । किंतस्त्वं कर्माब्धेः कर्मसमुझात् अपेतः निर्गतः पुनः किंविशिष्टः परमं प्रकृष्टं अजरं जरारहितं शिवं मोक्षमासाद्य प्राप्य अचला या वरा प्रधाना परिचर्या विहारक्रमः तस्याः परिचयात् संचारात् प्रतिष्ठा महत्व प्राप्तः। क व रजन्याः क्षणदायाः स्वामीव यथा चन्छः परमं श्रेष्ठं अजरं जराविहीनं शिवं ईश्वरमासाद्य प्राप्य प्रतिष्ठां ख्यातिमापन्नस्तमसोऽन्धकारस्य समुच्ड्रायं बिनत्ति ॥ २॥
muwasanaseupamasomasenaseenawRAJanwarum
।।१६९॥