Book Title: Surdipikadi Prakaran Sangraha
Author(s): Purvacharyadi, Mangaldas Lalubhai
Publisher: Mangaldas Lalubhai

View full book text
Previous | Next

Page 379
________________ ACN stengt तवेति-हे चन्द्रप्रन चअवत्प्रनायस्यतत्संबुद्धौ।जनो मनुष्यः श्वेतिमानं उज्वलत्वं समन्तात् थारत् | अगमत् ॥ ऋ गतावित्येतस्य श्लुविकरणस्य लुङः प्रथमैकवचनम् । सर्तिशास्त्यतिन्यश्चेत्यनेनाङ्। कथंनूतःजनः चिरं उपार्जितं संपादित एनः पापं तदेव मलस्तेन यथा प्रोमितः परित्यक्त थात्मा देहो यस्य कया रीत्या अन्तःसनं सनामध्ये देशनाया आरंजः तं नजतीति तस्य तव समन्तात् | सर्वतः स्फुरन्त्योससन्त्या रदानां दन्तानामानायाः कान्त्याः वितत्या श्रेण्या ॥७॥ पुष्पिताग्राछन्दः सुविधिजिन कदाचनापिपङ्कोद्नवसुनगो सकलश्रियां निवासौ। न हृदयविषयं त्वदीयपादौ नियतमतोदमनाजनं शुनानाम् ॥ ५ ॥ सुविधिजिन इति-हे सुविधिजिन त्वदीयपादो हृदयविषयं हृद्देशं कदाचनापि नापिपं नापन्नम् आप्लव्यातोश्त्यस्य एयन्तस्य कर्मकतरि बुङ् । किंजूतोत्वदी के पानी उद्भवो यस्य तद्वत् कमल EmapranisatanasanaSERDENSANELANDow -

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412