Book Title: Surdipikadi Prakaran Sangraha
Author(s): Purvacharyadi, Mangaldas Lalubhai
Publisher: Mangaldas Lalubhai
View full book text
________________
Mara/SGDeewanapranamavanateam@aviva
वसन्ततिलकाछन्दः श्रीसंनव विजुवनाधिप तेरयेण-व्यालोलमिन्द्रियबलं बलवन्निगृह्य । निर्मूलितोच्चतममोहमदोरहेण गम्भीर एष नवता लगवन् नवाब्धिः ॥ ३ ॥ श्रीसंनवेति-दे त्रयाणां जुबनानामधिपस्तत्सम्बुधो हे जगवन् हे श्रीमांश्चासौ संजयश्च तत्सम्बुद्धौ। जवता त्वया हन इन्द्रियवलं निगृह्य नव एव अब्धिःतेरे ॥ तृप्लवनतरणयोरिति नौवादिकस्य विटः कर्मणि प्रथमैकवचनम् " तृफलनजत्रपश्च" इत्यनेनैत्वाभ्यासलोपो। कीदृशेन त्वया निः | शेषं मूलितो नाशित अतिशयेन उच्चः मोह एव महीरुहो वृदो येन तेन कीदृशो नवाब्धिः एष प्रत्य | दृश्यमानः पुनःको गम्नीरो दुस्तरः। किशमिन्द्रियबलम् । एणो मृगस्तद्वत् व्यालोलं चपलम् ॥
मजुभाषिणीछन्दः नवतः स्वनावसुनगाङ्गचङ्गिमव्यवधाननीरुमनसोऽनिनन्दन ।
REGERaman

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412