SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ T . ६७. esearspretamerateNDORampatantawanSMR/Bataos खलस्य साधोविपरीतमेतत्, दानाय मानाय च रक्षणाय ॥२॥श्रायोपि दोषान् खलवत् परेषां, लोमा. वक्तुं च जानाति परं न वक्ति ॥ किंकाकवत्तीक्ष्णतराननोपि, कीरः करोत्यस्थिविघटनानि ॥३॥ आगमं श्रायरंतेण, अत्तणो हियकंखिणा ॥ तिच्छनाहो गुरुधम्मो, सवे ते बहु मनिया ॥४॥ | तिबयर समोसूरी, सम्म जो जिणमयं पयासेई ॥ आणं अश्कमंतो, सोकाउरिसो न सोपुरिसो || | ॥ ५॥ रक्तौ च पद्मप्रनवासुपूज्यो, शुक्लौ च चंद्रप्रनपुष्पदन्तौ ॥ कृष्णो पुनर्नेमिमुनी विनीलौ | श्रीमल्लिपार्थो कनकत्विषोऽन्ये ॥ ६ ॥ इक्ष्वाकुकुलसंजूता स्याद्वाविंशतिरईताम् ॥ मुनि- ||| सुव्रतनेमी तु, हरिवंशसमुनवौ ॥ ७॥ वरं ज्वलदयःस्तनपरिरनो विधीयते ॥ न पुनर्नरकहार-|| रामाजघनसेवनं ॥ ॥ श्रावतः संशयानामविनयन्नवनं पत्तनं साहसानां, दोषाणां सन्निधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् ॥ स्वर्गद्वारस्य विघ्नं नरकपुरमुखं सर्वमायाकरण, स्त्री-|| यंत्र केन सृष्टं विषममृतमयं प्राणिनामेकपाशः ॥ ए ॥ वृदं कीण फलं त्यजति विहगाःशुष्कं ||१६॥ सरः सारसाः, पुष्पं पर्युषितं त्यजति मधुपा दग्धं वनांतं मृगाः ॥ निर्द्रव्यं पुरुषं त्यजन्ति गणिका DPROBeap/B0000pmcomdavana
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy