SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ष्टं नृपं सेवकाः, सर्वः स्वार्थवशाजनोऽनिरमते नो कस्य को वलनः ॥ १० ॥ माल्यग्लानिः कल्पवृक्षप्रकंपः, श्रीहीनाशो वाससां चोपरागः ॥ दैन्यं तन्द्रा कामरागांगजंगो, दृष्टे शो वेपथुश्वारतिश्च ॥ ११ ॥ पापी रूपविवर्जितः परुषवाक् यो नारकादागत स्तिर्यग्योनिसमागतश्च | कपटी नित्यं बुनुकातुरः ॥ मानी ज्ञानविवेकबुद्धिकलितो यो मर्त्यलोकागतो, यस्तु स्वर्गपरि| च्युतः स सुनगः पाज्ञः कविः श्रीयुतः ॥ १२ ॥ शिष्टाय दुष्टो विरताय कामी, निसर्गतो जाग - रूकाय चौरः ॥ धर्मार्थिने कुप्यति पापवृत्तिः, शूराय जीरुः कवये कविश्च ॥ १३ ॥ न सति इकमिक्कं न विणा चि ंति इक मिक्केण ॥ रासदसाणतुरंगा, ज्यारिपंमियाना ॥ १४ ॥ अनुचितकर्मारंभः स्वजन विरोधो बलीयसि स्पर्द्धा ॥ प्रमदाजन विश्वासो मृत्युद्वाराणि चत्वारि ॥ १५ ॥ व्याघ्रीव तिष्ठति जरा परितर्जयन्ती, रोगाश्च शत्रव इव व्यथयन्ति देहम् । ययुः परिस्रवति निन्नघटादिवाऽम्नो, लोकस्तथापि कुरुते न कदापि धर्मम् ॥ १६ ॥ कामैत्री मरुता समं हुतनुजो नौमस्य यद्वायुना स्पृष्टः प्रज्वलति प्रतीपवलनां धत्ते च वैश्वानरः ॥ तथ्यं प्राणसमीरकोष्ठ शिखिनोः ॥
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy