________________
लो०मा. ॥१६॥
Baruaatoasstore/aaeaashasamuansatistatesto/twar
|| सख्यं यतस्ताविमौ, विश्वेषामुदरं सहेव विशतः काले सहोत्क्रामतः॥ १७॥ गुणानगृह्णन्सुजनो | || श्लोक न निर्वृति, प्रयाति दोषानवदन्न दुर्जनः। चिरन्तनाच्यासनिबन्धनेरिता, गुणेषु दोषेषु च जायते मतिः॥१॥निरीदय विद्युन्नयनैः पयोदो, मुखं निशायामनिसारिकायाः। धारानिपातैस्सह किं नु वान्त---श्चंद्रोयमित्याततरं ररासे ॥१५॥ अल्पीयसां पूर्वनिवासनूमित्यागाद्विपत्तिर्महतां सुसंपत् ।। अब्धेरपेता मणयो वसंति, राज्ञां शिरः काकमुखेषु नेकाः ॥२०॥ सुखस्य उःखस्य न कोपि दाता,
अहं करोमीति वृथानिमानः । परो ददातीति कुबुद्धिरेषा, स्वकर्मसूत्रग्रथितो हि लोकः ॥ १॥ | जीवंतु मे शत्रुगणाः सदैव, येषां प्रसादेन विचक्षणोहम् । यदा यदा मे शिथिला च बुद्धि---स्तदा | तदा ते प्रतिबोधयन्ति ॥२॥ बिन्नोपि चंदनतरुन जहाति गंध, वृद्धोपिवारणपतिर्न जहाति ली. लाम् । यंत्रार्पितो मधुरतां न जहाति चेक्नु---हीणोपि न त्यजति शीलगुणान् कुलीनः ॥ २३॥ इतिश्रीमजैनश्वेताम्बराचार्य श्रीसहजकलानिधिसूरीन्द्रविनेयाब्धिशशिना संगृहीता
१६८३ सुन्नापितश्लोकमालिका संपूर्णा ॥
yearaeREDAsameVARDASTI/AssociationaVAAD