Book Title: Subhum Chakravarti Charitra Katha Author(s): Unkown Publisher: ZZZ Unknown View full book textPage 3
________________ NEER NAMASTER RE @ नि / एकस्मिन् ग्रासमार्गे ताभ्यां कैटकाः कर्कराश्च विकर्चिताः, वितीयमार्गे च मडक्यो विकुर्विताः स साधुसंहानुभावो जीवदयापाल नार्थ मैडकीसत्क मार्ग त्यक्त्वा सकंटकमार्गे याति, नै कण्टकैश्च तस्य महोपसर्गो जातः, पादाभ्यां रुधिरं स्थाने / स्याने निस्सरति, तथापि स स्वधर्मान्न परिभ्रष्टः, अय तौ तस्य तृतीया परीक्षां कुरुतः, ताभ्यां दिव्यमायया मनोहररूपलावण्योपेता खियो विकुर्विताः, ताः स्त्रियस्तस्य साधोरणे नानाप्रकाराणि नृत्यादीनि हावभावान् भोगमार्थनादीनि च कुर्वन्ति, तपापि तस्य साधोमनो मनागपि स्वधर्मान्न चलित पुनम्ताभ्यां मैमित्तिकरूपं विधाय तस्मै साधये / मोक्तं भो साधो वो शानिनौ नैमित्तिको स्वः, अधुनापि तवायुर्वहु वर्तते, अतो यौवनवयसि किमयं तपः करोपि / नानाभंगाररसादियुतान् भोगान् मुंत्व ? अधुनववं विधं कांचनसदृशं शरीरं तपसा त्वया कथं शोष्यते 1. एतन्न युक्त वृद्धत्वे स्वया चारित्रं प्रार्थ, तदा मुनिना मोक्तं यदि ममायुःधमस्ति तदाहं बहुकालं. चारित्रं पालयिष्यामि धर्म च. JK रिष्यामि, शरीरं च में तेन निसेले भविष्यति, किं च यौवनवयो विना धर्मोऽपि न भवति, खत्वे किं स्यात शरीरें। 15 जर्जरीभूते सति किवातप आदि किमपि न भवति. धन्य मम भाग्य, येन मे चारित्रोदयो जातः, एवं चतुर्भिः परीक्षा मि परीक्षितोऽप्यसौ यदा न चलितस्तदा तौ देवी दृष्टी श्रीजिनशासनस्य प्रशंसां चक्रतुः, इति ताभ्यां जैनधमिमुनिपरीक्षा कृता. ANS - MAI अथ शिवशासने वृद्धतापसपरीक्षार्थ तौ देवी चलितो, इतः पूर्वोक्तो जमदग्निनामा वृद्धस्तापसस्ताभ्यां दृष्टः, नंगः / GLIruitel Jun Gun Aaradhak TrustPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32