Book Title: Subhum Chakravarti Charitra Katha
Author(s): Unkown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 20
________________ गृहखारं सम्माप्तेन राज्ञा कपाटविवरे कणे संस्थाप्य स्वयं शुश्रुवें, तावत्कलकलारावे जावे सति जाग्रतो बारपालका "शखाणि ग्रहीत्वा धाविवाः, उदा रामा मन्दस्वरेण तेभ्यः मोती, भो निरपराधोऽयं तस्कर, साम्मत ईषद् सध्या या मलेन रक्षणीयः प्रातःकाले च सभायां ममायो आनीतव्यः तैरपि तथेति पतिपत्र खतो राजा सन्तस्तचेतसा साह स्वमहिषीवृत्तान्तं चिन्तयता कञ्चित् सा राचिरतिकान्ना, अथ पात: समयआरक्षकै सलयकन्धनैध्वा नृपाने मानी तः, नृपेण च साक्षेप पृष्टः सन् सस्पष्टतया सर्वमपि यथावस्थितं वृत्तान्त राया मधुरवाण्याऽई जल्पित इत्येतत्पर्यन्तमुत्तवा बोनम्भजत, सतो विनतपरमार्थो राजा तुष्टमानसः सन् एनं सत्कृत्य भूरि मुदा चालिङ्ग ये प्रोवाच / हे सत्पुरुषः 1 -- साहसेनाई तष्टोऽस्मि / सत एषाऽअसहिषी मया तुम्यं प्रासादिता, स्वमेना गृहाण / स प्रोचे, राजन् ? या ते पट्टराही सा मे ध्रुव माता, तस्मादेनचः पुनर्न वाच्यम, ततो राज्ञा शूलारोपणाद्युपदेशेन बहुधा शोभितोऽप्यसौ यदा -नि यमान्न चलितः, तदाऽस्य धोरखे तिसन्तुष्टी सजा एनं पुत्रपदे स्थापितमन्, तां स्त्रियं च इन्तुमिच्छन्नपि अस्य वच--- Mसा जीवन्तीममुचव, ततो बढ़चूलः स्वस्य भगिनी पत्नी च नत्रानाप्य ताभ्यां सहितः मुखेनास्थात, तथा धर्म समा प्रत्ययः सन् विशेषतस्तव चिवचि बबन्ध, तान् नियमदातृन् गुरुच नित्यं सस्मार / एकदाऽस्य भाग्योदयात्त एनवाचार्यास्तत्र समेवाः, अयं च महताऽऽडम्बरेण. गुरुनन्दनाई गतः, तत्र शुद्ध धर्मस्वरूपं श्रुत्वा तत्त्वरुचिरूपं सम्यता स प्रपनवान् / बदा चोज्ज / यिनीवनिशालिग्रामनिवासी जिनदासारख्यः श्रावकस्तस्य परममित्रमभूव / एकदा / SSCIEOSKOSERIENCES

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32