Book Title: Subhum Chakravarti Charitra Katha
Author(s): Unkown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 21
________________ KHAANI " M A salina 15 राशा कामरूपदेशाधीश सुदुजयं सत्वा तज्जयाथै वडूचूल: समादिष्टः, तदा सोऽपि नृपादेशात तत्र गत्वा युद्धं कृत्वा / H कामरूपेशं विजित्य स्वयं च चैरिकृतशत्रपहारजजेरः सन् उज्जयिनी पुरी समाजगाम / तत्र च राहतस्पीडया पीडिID तेन बहून् वैद्यानाकार्य तेरस्य चिकित्सा कारिता / परं कथमपि पहारा न संहिताः, तदा राज्ञा सरोषं पृष्टयेनु पाग्रे / 4 काकमांसमौषधं प्रोक्तं, तत् श्रुत्वा राजा वचूल गाढमालिंग्य साश्रुलोचनः सन् इत्थे प्रोवाच-हे वत्स ! त्वदापदं छेतुं / / ये ये प्रतीकाराः कृतास्ते सर्वेऽपि ममाभाग्याद् वृथा जाताः / अयेक वायसामिषं मेषज विद्यते तद् गृहाण, येन ते शशरीरे सौस्थ्यं स्यात्, स मोचे हे नाय अहं सर्वथा मांसभक्षणानिवृत्तोऽस्मि. ततो मे वायसामिषान कार्य, राझोक्तं, 'व स जीवतो जन्तोनियमा बहुशो भवेयुः, परं मृतौ सति सर्वे यान्ति तस्मादिदं भक्षय तदा स नृपोक्तं वचो निशम्य प्रोचे, हे नाथ ! मम जीविते स्वल्पाऽपि तृष्णा नास्ति, एकदाऽवश्य मृत्युर्भावी सम्माजजीवितं याति, चेत् अधुनैव यातु परमेतदकृत्यमहं न करें, ततो राजा वचूलस्य मित्रं शालिग्रामवत्तिनं जिनदासश्रावकमाहातुं निज नरं गैषोत्, सोsपि मित्रस्नेहात सद्यस्ततश्चलितो मार्गे च रोदनोद्यतं दिव्यं स्त्रीद्वयं विलोक्य के युवां किं वा रुदिय इति पमच्छ, वाभ्यासक्तमावां सौधर्मकल्पवासिन्यौ देव्यौ भत्तुश्च्यवनाद् विरहाविहले सत्यौ वंकचूलाख्य क्षत्रिय भर्तारं मायावहे सोऽद्य स्ववचसा चेन्नियम भक्ष्यति, तर्हि आशु दुर्गति गन्दा तेन सम्पति रुदिवः। ततो जिनदासेनोक्तं- मा रोदिएं, यद् भवत्योरिष्ठं तदेव करिष्यामि इत्युत्तवा ते आश्वास्य से श्राद्ध उज्जयिनी समाजगाम / तत्र च तेन नृपादे পেনিংমনে -1979% 2929

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32