Book Title: Subhum Chakravarti Charitra Katha
Author(s): Unkown
Publisher: ZZZ Unknown
View full book text
________________ मुनेश्वरणयों नमस्कृत्यानुपयोगतो विहित निजापगधं समयामास / मुनिनोक्तं- भो महानुभावे मम हृदये मनागपि क्रोधों नास्ति मन्मुखादेतद्वाक्यं तथैव निर्गतं तेन त्वं खेदं मा कुरु, अथ नर्मदासुन्दरी स्वकर्मणामेव दोष ददती रहे समागता / / अयैकदा महेश्वरदत्तो व्यापारार्थ द्वीपान्तरं प्रति प्रस्थितः, तदा मोहाकुलमानसया स्त्रिया भणितम, हे स्वामिन्नहमपि भव तो साधमेव समागमिष्यामि यतो भवद्वियोगं सोङमहमशक्तैव, वस्या अत्याग्रह विज्ञाय सोऽपि तया सह प्रवहणारुढो। द्वीपान्तर प्रति' चलितोऽवगाहितश्च तेन भूयान् पन्थाः / अथैकदा रात्रौ पवहणमध्ये केनचित्पुरुषेण गायन कतुं प्रारब्धी त श्रुत्वा नर्मदया भर्तुरग्रे कवितं, हे स्वामिन् योऽयं पुरुषो गायति, तस्य शब्दानुसारेणाई जानामि, यदयं पुरुषो क्याअवर्णः स्थूलहस्तपादौ दुर्बलदेहो मषांकितगुणस्थानो द्वाविंशतिवर्षप्रमाणो विशालहृदयश्चास्ति, तत् श्रुत्वा भर्ना चिन्तित, नूनमियमसती वर्तते, नोचेदियमेतादशी वाती कथं जानीयात् , अय प्रभाते तेन स पुरुषो दृष्टः पृष्टश्च तदा तत्सर्वमपि / यथोक्तं मिलितं / अथ श्रेष्ठिना निजहृदयोद्भूतक्रोधानलमवसरे क्षणभस्मनाच्छाद्यस्थिती इतः कतिचिदिवसानन्तरं राक्ष18 सदीपमासाद्य नविकैः कथितं, भो. लोका ! अहमत्र भवहणं स्थिरीकरोमि, अयं राक्षसद्वीपः समायाता, यः कोऽपि जलेन्धनादिग्रहणेच्छुर्भवेत् तेन तर शीघ्रमेव ग्रायमित्युक्त्वा तेन प्रवहणं स्थिरीकृतं सर्वेऽपि लोकास्तत्र शनैः शनैरुत्तीर्य ज-दा लन्धनादिसश्चयं चक्रः / अथ महेश्वरेणापि तया सहोत्तीय चिन्तितम, किमहमेतां दुरशीला जलधौ निधानीकरोमि वा 18/ विषं दत्वा यमकिंकरित्व प्रापयामीति विचारयन् स. तया सह क्रीडामिषेण कदलीकानने समागतः / मुप्तश्च क्षणे क. CREATION in Gun Aarada

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32