Book Title: Subhum Chakravarti Charitra Katha
Author(s): Unkown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 27
________________ P HERE / दलीदलकोमलशल्यायो, अर्थ तत्र नर्मदामुन्दरी भान्दोलितकदलीदलालिभिः मुरभिवनवातैस्तुणे निद्रा प्राप्ता, एवं मुया खमुप्तां हां तवैव विमुच्य महेश्वरदत्तस्तूण ततः समुत्थाय रत्नाकरतटमागत्य प्रबहणोपरि समारूढः कथितं च तेन कप-RI काटकुटिलचेतसा नाचिकादिलोकानां पुरी यन्मम महिला राक्षसैभक्षिता / अहं च कथमपि प्रपलाप्यागतोऽस्मि / निशाः र चरसकराश्च पृष्ठे समागच्छन्ति, तत इतस्तुणे प्रवाहणं सज्मीकृत्य वाइयत इति श्रुबा भयाकुलचेतसो नाविका दुते ततः / पोतं वाहयामासुः / अथ पोतस्थितेन महेश्वरेण चिन्तितं सम्यग्जातं यद्यपगतलौकापवाद मयैषा दुःशीला त्यक्ता / अथ पवनपेरित: पोतोऽयं यवनहीपे प्राप्तः। AME कियत्कालानन्तरं स श्रेष्ठी ततो बहुधनमुपायं निजगृहे समायातः / कथितं च तेन निजपरिवाराय राक्षसभअणादिनिजभार्यास्वरूपं शुभ्रं माप्तेन परिवारेण च तस्याः मेवकार्यादिकृत महेश्वरश्चान्यां भार्यों परिणीतवान् / अथ तत्र मुप्तोत्थिता नर्मदासुन्दरी तत्र निजभर्तारमदृष्ट्या हृदयास्फोट पूत्कारं कुर्वन्ती विविधविलापैर्वनवासि 15 जन्तूनपि रोदयन्ती हा नाथ! मामिहैकाकिनी मुक्त्वा त्वं कथमव्रज इति पुनः पुनः प्रजल्पन्ती नयनाथुजलैवनक्षसञ्चया-1 न सिञ्चयन्ती बदनतो दीघाष्णनिःश्वासान्निष्कासयन्तीतस्ततोऽटन्ती नटिनीपतेस्तटमागता परं, तत्रापि प्रवहणमनालो क्य हृदयोद्भूतातीव दुःखतो मूछौँ माप्ता, सुरभिशीतलानिलतः पुनःसचेतनीभूय नानाविलापमुखरीकृतकाननैषा चि-5 / न्तयामासायानन्यशरणाया ममात्मघात एव शरणं पुनस्तया चिन्तितं संसारसागरतरणकयानपात्रनिजिनागमे प्रतिषिद्ध HalchalandsuriM.S. ji

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32