Book Title: Subhum Chakravarti Charitra Katha
Author(s): Unkown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 25
________________ अयैकदा ऋषिदत्तया तस्या अवर्णनीयरुपलवणिमादिशुमान् श्रुत्वा चिन्तित, चेदेषा साम. पुत्रस्य महेश्वरस्य पा-- है। णिग्रहण कुर्यात् तदा मे मनोऽमिलापः सफलीभवेत्, पर मां जिनधर्मपराङ्मुखी विज्ञाय मम भ्राता तो निजतनयां , मम पुत्राय नैव दास्यतीति चिन्तयन्ती सा विलापं कतु लग्ना, तावदुद्दत्वेन तत्कारण पृष्टा या निजहृदयराताभिलासर्व कथयामास / तत श्रुत्वा सोऽपि चिन्तासान्तचित्तः समभवत् / अथ पावस्थेन महेश्वरेण तद्वत्तान्त, कणगोचरी3 कृत्योहां, ते पितरौ युवा विषाद मा कुरुतं, अहमेव तत्र गत्वा केनाप्युपायेन वां परिणीय समागमिष्यामीन्युक्त्वा स शीघ्रमेव वजागत्य मानुलाय मिलितः, ततः कमेण सैन विनयादिगुणगणैर्मातुलादीनां मनस्तथा वर्जितं यथा ते सर्वेऽपि. , 8/ तस्योपरि हर्षोल्लसितहृदया: साताद, महेश्वरोऽपि नित्यं निजशुद्धभावेन देवगुरुवन्दनावश्यकादिक्रियाभिजिनधर्मा साधकः समभूद, अथ तं तथाविधं जिनधर्मपरायगं विज्ञाय मातुलेन तस्मै नर्मदासुन्दरी परिणायिता। कियत्कालं तत्र स्थित्वा सचमुराज्ञया सामादाय मिजमगरे समायातः वधूसहित निजतनय समागतं दृष्ट्वा पितरांवत्यन्तं प्रभुदै प्राप्ती / क्रमेण नर्गदासुन्दर्या श्चमुरादीन् पतिबोध्य मिथ्यात्वघोरसागरे निमज्जतः समुद्धृत्य सर्वेऽमि ते जिनधर्मकयानपात्रे स-ल मारोपिताः / अयेकदा सा नर्मदामुन्दरी गवाक्षस्था निजवदनतो दिवाऽपि नगरजनानां चन्द्रोदयन्नमं कारयन्ती साम्बल, बन्ती निष्ठीयनं चकार / अकस्माच सनिष्ठीवनं पवि मच्छतो जैनमुनेरेफस्य मस्तकोपरि पतितं, मुनिनोक्त यद्येवं त्व मुनीनामाशातनां करोषि, तेन तव भतुर्वियोगो भविष्यतीति श्रुत्वा भयसहित विषादं दधाना सी तूर्णमेव गवाक्षादुनीये HAMMA SAKEX ECC

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32