Book Title: Subhum Chakravarti Charitra Katha
Author(s): Unkown
Publisher: ZZZ Unknown
View full book text
________________ य त्वया राजमार्गे नगरनारीपानीयघटाः कर्करादिप्रयोगेण भञ्जनीयाः, अथ तत्संकेतपुरस्सरं तो सावपि नगरमध्ये समा४ गनौ तत्र नमैदा हास्यादिविविधकुतुहलानि कुर्वन्ती नगरनारीशिरस्थान् कूपोध्धृतजलभृतघटान् ककरादिभिवभन, E गतच राज्ञोऽये नागरजनकृतस्तत्पूकार, राज्ञोक्तमस्ति कोऽपीदृशो नरो य एतां पुरमध्यावाहिनिष्कासयेत, बेश्यामरणतो भीतानां नागराणां मध्ये केनापि तत्काय नाङ्गीकृतम्, तदा जिनदासेनागत्योक्तम्- स्वामिश्वेत्तवाडा तर्हि बीपान्तरगम1 नोत्सुकोऽहमेना प्रवहणे समारोप्य दीपान्तरे नयामि, राज्ञा / इर्षण नगरजनपियं तत्काय तस्मै समर्पितम्, अथ जिनदासेन नृपामया लोकानां दर्शनाय बलात्कारेण तस्याश्चरणौ निगडितो बध्ध्या च तस्या इस्ती सा प्रवहणमध्ये मुक्ता. वाहितानि च प्रवहणानि, पथि तया सर्वग्रथिलतां त्यक्त्वा स्नानं कुत्बा जिनदासदत्तवस्त्राभूषणानि र परिहितानि, क्रमेण प्रवहणानि भृगुकच्छे प्राप्ता निमीलिता च नर्मदा जिपितृन्याय. पितृभ्योऽपि ! सन् जिनदा सस्य महोपकारं मन्यमानस्तया सह नर्मदापुर्यो समागतः तां दृष्ट्वा सर्वमपि कुटुम्ब प्रमुदितम्, तयाऽपि सर्व निजवितसम्बनं कुटुम्बाने प्रकटीकृतम्, 5 अथै कदा ज्ञानी मुनिरेकस्तत्र समायातः, तं प्रति वन्दनाय सर्वे गताः, देशनान्ते नर्मदा पित्रा पृष्टम, हे भगवन केन कर्मणा नर्मदा दुःखिनी जाता, मुनिनोक्तं- सा पूर्वभवे नर्मदा नद्यविष्ठायिका देव्यासीत. एकदा शीतादिपरिषहसहना थे साधुरेकस्तत्र समायातः, तं दृष्ठा मिथ्यात्वभावेन तया तस्योपसर्गाः कृताः, परं साधु निधळ ज्ञात्वा ते क्षामयित्वा GOR-STERICA का

Page Navigation
1 ... 29 30 31 32