Book Title: Subhum Chakravarti Charitra Katha
Author(s): Unkown
Publisher: ZZZ Unknown
View full book text
________________ TATISTIARA AT सम्यक्त्वमङ्गीकृतम् / ततश्च्युत्वेयं तव तनया नर्मदामुन्दरी जाता, भवान्तराभ्यासतस्तद्गर्भोत्पत्तिसमये सस्या मातुनर्मदा का नदीस्मानदोहदो जातः, साधुपसर्गकरणतस्तया च दुःखं माप्तम् इति श्रुत्वा नर्मदया जातिस्मरणं प्राप्य दोला गृहीता, एकादशाहानि अधीत्य विविधतापसा शरीरशोषं विधायकदा सा परिवारयुता चन्द्रपुरी समागता, महेश्वरदचोपाभये. च स्थिता वाचमुरमादीनुपलक्ष्य धर्म श्रावयति, परं ते सां नोपलक्षयन्ति, अर्थकदा तया महासत्या स्वरलक्षणादी8 नि व्याख्यातानि, यत्स्वरश्रवणेनैवेस्थ पुरुषादीनां वर्णाकारविलमषवर्षादीनि ज्ञायन्ते, तत् श्रुस्वा महेश्वरेण चिन्तितम्, लायचेवंविध वर्णनं शास्त्रमध्ये वर्चते, सदा नूनं मया सा निरपराधा मिया परित्यक्ता, इति चिन्ताफलहदयेन तेन पर है। महासति / उक्तज्ञानयुक्ता मयैका निर्देोषा मम स्त्री परित्यक्ता. साऽथ कीदृशी भविष्यति. सान्योक्त. खं खेदं मा हुरू, सेवेषाई नर्मदामुन्दयस्मीत्युत्तवा पतीस्यर्थ तया सर्वेोऽपि संकेतिववृत्तान्तः कथितः, अथ तामुपलक्ष्य महेश्वरेण सपा याचिता, सान्योक्तं नैष तब दोषः, मम कर्मणामेवाय दोष, ततो महेश्वरऋषिदचेवेराग्यतो दीक्षा जगृहतः क्रमेण ते प्रयोऽप्यनचने कृत्वा देवलोके राता भवेकेन च मोक्ष गमिष्यन्ति, // इति श्री शीलकुलके नर्मदासुन्दरी कथा संपूर्णा //

Page Navigation
1 ... 30 31 32