Book Title: Subhum Chakravarti Charitra Katha
Author(s): Unkown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 22
________________ ब-ब Hशान्मित्रमन्दिरमागत्य कुशलमश्नपूर्वकमौषधादिप्रवृत्ति कुर्वता तस्य नियमेऽतिस्थिरत्वं विज्ञाय शरीरं च जर्जरीभूतं चि लोक्य रामादि सर्वलोकसमक्ष प्रोक्तं, अस्य धर्म एचौषधं युक्तं, अतोऽपरा काऽप्योषधादिप्रष्टत्तिन कार्या, कचूलेनापि प्रोक्तं, हे मित्र ? यदि त्वं मयि स्नेई दधासि तर्हि आलस्यं विहाय मे प्रान्तकालस्य सम्बल देहि, ततस्तेनापि स म्यगरीत्याराधना कारिता, तदा बैंकचूलचतुर्विधाहारपत्याख्यानं कृत्वा चतुःशरणानि स्वीकीत्य पश्चपरमेष्ठिनमसस्कारं स्मरन् सर्वजीवेषु निचरतां दधत प्राक्कृतं दुम्कृतं निन्दन् सुकृतं चानुमोदयन् समाधिना कालं कृत्वा बादशमे व देवलोके देवत्वं सम्मानः / ततो जिनदासस्तस्यौध्वदेहिकं कृत्वा गृहे वजन् मागे ते द्वेऽपि देव्यौ पूर्वव दस्यों वीक्ष्या ल पृष्टवान् है भद्रे ! अद्यापि युवाभ्यां किमर्थमवैवं विलप्यते. सौऽखण्डितव्रतः सन् इमो मृत्वा भवत्यो वल्लभः किन माना। तदा ते देव्यो निःश्वस्योचतः। स्वच्छाशय ! किं पृच्छसि, स ते महत्मान्ते परिणामविशुद्धयाऽस्मान् व्यतीत्य द्वादशं स्वर्ग जगाम, ऐवत श्रुत्वा परमानन्दं सम्पासो जिनदासः सुख ध्यायन् श्रीजिनधर्म चानुमोदयन् स्वदं ययौ // ORDPaisasar 5 // इति नियमपालने वङ्कचूलवृत्तान्तः सम्पूर्णः // -A-ACCES

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32