Book Title: Subhum Chakravarti Charitra Katha
Author(s): Unkown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 18
________________ SENCE न सासर्वेष्टसिद्धिविधायकः कल्पतरुरिवाकस्मादुपस्थितः श्री गुरूणां चामसरो थैव वजित इत्यादि चिते. विभा। वयम् स परलीयो हविषादाभ्यां सह रात्रौ स्वपल्ली संप्राप्तः, तत्र च स्वगृहचरितं द्रष्टुमच्छन्नवच्या यूहमध्ये प्र विश्य दीपकप्रकाशात्पुरुषवेषयावधगिन्या सह सप्ता स्वमायाँ दृष्ट्वा चिन्तयामास, एषा में स्त्री दुराचारिणी, अय। Malच कोऽपि दुराचारः पुमान् विद्यते एतौ दुष्टौ आशु, मारयामीति विचिन्त्यैकमहारेण तौ हन्तुं यावत्खा मुत्पादितवान् तावदस्य द्वितीयो नियमः स्मृतिमागतः, तदा पदसप्तकमपसरतस्तस्य क्रोधाकुलस्य खत्रीद्वारदेशे स्खलितः खडखार टुकारेण च सद्यो जागृता बाचूला, हे भ्रानश्चिरंजीव इत्यजल्पत, ततो भगिनीं विज्ञायातिलज्जितः, स खड़ी / संवृण्वन् सां पूवेषरचनाकारणं प्रपन्छ / साऽप्यूवे. हे भ्रातस्य सायंकाले त्वां युं नटवेषधराम्तच शत्रूणां चराः समाजग्मुः तदा भयो चिन्तितम, भ्राना तु सपरिच्छन्दः क्वापि गतोऽस्ति यतेऽपीदं ज्ञाम्यन्ति. तहयिमनाथा पल्ली शत्रुभिः परा18 भविष्यति, तस्मात कोऽप्युपाय:, कार्यः इति विचिन्त्याई कैतवा पद्वेष धारिणी भूत्वा. सभाषा पविश्य सान् नृत्य IM कारयित्वा क्षणायथाई दानतो विसत्तिस्यादपरित्यक्तपुषैव भ्रातृजायया समं मुप्ता, एतद्वत्तान्त श्रुत्वा वाचूलो गु-सप्रसादादात्मानं गिन्याहिइत्यापापादलिप्त विभावयन् विशेषतो गुरुवाण्याः प्रशंसा चकार // अर्थकदा स चौर्यार्थमुज्जयिनी पुरी ययौ, तत्र चाधनिशायां कस्यापि धनिनो व्यवहारिणो गृहे प्रविष्टः, परं कदिव्ययभ्रान्त्या पुत्रेण सह विवदमानं गृहपति विलोक्य धिगेतादृशां धनमिति विचिन्तयन् सतो निर्गतः, ततः

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32