Book Title: Subhum Chakravarti Charitra Katha
Author(s): Unkown
Publisher: ZZZ Unknown
View full book text
________________ - पात्रइ सुस्नरमाद्वी सुकुथुष्पातीपाभोयसामग्गी -- नित्थरह भवमगारी सिज्झदाणेणासाहणं // 25 // सतो.। वर्षाकाले विक्रान्ते गुरुभिस्तं चकचूलमापृच्छया विहारे क्रियमाणे सोऽपि तेषां सस्पपतिज्ञतादिगण सन् भत्त्या, तान गुरुनान्वगात् तन्न कियस्यपि मागेंगते सति सानिरस्थितमुनिबियोगविहला सन् गुरुन् नत्वा व्यजिज्ञपत * स्वामिन्तितः परं परेषां सीमा विद्यते, असोऽहं बलिष्ये घुममम भिवहीनः सद्यो भवसाद / एवं। तेनोक्त सति गुरुचो मधु राक्षरेस्त्र प्रोचुः, हे सौम्य भवत्साहाय्यादयनियकाल मुख स्थिताः, अथा यदि तुभ्यं रोचते वह प्रत्युपपत्ता किचिली बमः, तेनोक्तं पाहमया सुखेन पालयितुं शक्यते, ताशेनैव विचसा मयिः प्रसादगो विधीयताम, तदा गुरुभिरुक्तं, "यतस्याभिधानं केनापि न ज्ञायते तत्फलं स्वया, न मक्षणीयमः 1 तथा.कहिचित्पर महत्तुमिच्छता समाष्टी पदानि अपस.. व्यम् 2 // तथा राक्षः प्रहदेवी माहवद् गणनीया 3 / अथ जायसामिष कदापि न भक्षणीयम,४ एते चत्वारोऽष्यभिः / मा ग्रहास्त्वयकचित्तेन पालनीयाः, प्रतपालने तवोचरोतरं महालाभो भावी, सतः सोऽपि गुरुवन्नसाः। नम्री भूतः सन् महापसाद, इत्युक्त्वा आत्मोपकारिणस्तान् चतुरोऽपि नियमान् एहीत्वा स्वस्थानमायासः, गुरवोऽपि विहार कृत्वाऽन्यत्र गताty.. GAME Gun ?

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32