Book Title: Subhum Chakravarti Charitra Katha
Author(s): Unkown
Publisher: ZZZ Unknown
View full book text
________________ // 7 // K A JA |ॐ नमः सिद्धम् // CAMERA .. - अत्रैव भारते वर्षे विमलो नौम राजाऽभूत, वस्य मुमङ्गला नाम्नी मिया. तयोथापत्यवयं जातम, सबैका पुष्पचूल- / PI नामा पुत्रः. द्वितीया च पुष्पचुला नाम्नी कन्यका, यौवने च पित्रैका राजकन्या पुत्राय परिणापिता, पुत्री तु कस्मै || 13 चिद्वाजपुत्राय दत्ता, परं दुष्कर्मोदयाद्वाल्ये एव पत्युमरणात्सा वैधव्यं माप्ता, सा भ्रातृस्नेडात पितुरी है एवास्यात्, अथ मा पुष्पचूलस्तु, चौर्यादिव्यसनासक्तत्वेन पौरजनांनत्यन्तं पीडयन् लोके बदचूलाख्यां प्राप्तः, तव भगिन्यपि तत्समान- 15 बुडित्वेन बकचूलेति प्रसिद्धाऽभवत्। ततो राज्ञा लोकतस्तस्योपालम्भ बहुतरमाकर्ण्य क्लिष्टेन सता स पुरान् बहिष्कृतः, of तदा पत्नीभगिन्यावपि वत्स्नेहान सार्थे निर्गते ततो चकचूला पत्नीभगिनीभ्यां सह निर्भयः सन् कानिचिदरण्यानि / भ्रमन् धनुघरैमिल्लदृष्टः, तत्र चालत्यैव तं राजपुत्रं ज्ञात्वा सादरं ममाम्य प्रश्नपूर्वकं तवृत्तान्तं तमाफर्ण्य बहुमानतः स्व-8 SIS Varsha

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32