Book Title: Subhum Chakravarti Charitra Katha
Author(s): Unkown
Publisher: ZZZ Unknown
View full book text
________________ नामध्ये प्राचारण कथित, यो मनुष्यो मांस भक्षयति, स.बहुदुःखभामरफगामी च भवति इति श्रुत्का, स: जातसंगो 979663 मांसभक्षणस्य शपथं जवाह, जीवरक्षायां च तत्परोऽभूत् , तदादितः स. कदापि जीवहिंसा नाऽकरोतः अथ कियत्काला--13 IPI नंतर तत्र कल्पांतकालोपमो दुष्काला पतितः सर्वे जनाच मांसभक्षणवत्सरों जाता, तदा मुतंदस्य भार्याले पति कथा यति. हे स्वामिन् त्वमपि नधास्तीरे याहि 1 तत्र च नदीमध्ये जाल विस्तायें मत्स्यान ग्रहीत्वानय येनास्मटु बस्य / / पोषणं भवेत. इति तयोक्तोऽसाबुवान हे प्रिये इदं कार्य कदायिह न करोमि, अस्मिन् कार्य महादिसा भकति तदा वाम हार्ययोक्तं त्वं कैविन्मुडकवनितोऽसि, अतस्त्वं दूरे याहि., एवं भामा बहुशो नि_छतानमुतंदो नई सत्सयान निष्का सयित गतः, तत्रागाचे जले व जालं चिक्षेप तत्र, जालमध्ये पतितान मीनान दुःखाकुलान वीक्ष्यानुरूपया स सान युनत. जलमध्येचत. दिनदयावधि तेनेवमेव कृतं, तृतीयदीनेऽप्येव करणत एकस्य मीनस्य पक्षिका त्रुटिता, तद् दृष्वा सुनंदोऽतीवशोकाचों जाता, स्वगृहे समागत्य च स्वजनान् पति जगाद, अहं कदाचिदपि नरकनिधनरूपा जीवहिंसा न करिष्यामि, एवमुक्त्वा स महानिर्गतः, एवं कियत्कालं यावचनियमं प्रपाल्य ततो मृत्वाऽयं त्वं दामनको जातः, मउत्स्यपक्षत्रोटनकर्मोदयत इह भवे तवैकांगुलिका त्रुटिता, एवं गुरुभ्यो निजभवं श्रुत्वा मुनंदा संवेगतोऽनशन विधाय समाधिना च स्वायु: पाल्य मृत्वा मुरो बभूव, ततश्च्युत्वा मायभवं प्राप्य जैनी दीक्षा च प्रपथ क्रमात्स मोक्षं यास्यति // इति जीवदयादानविषये दामनककया संपूर्णाः // 1 // Genratnasa Jun Gun Aaradhak Trust

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32