Book Title: Subhum Chakravarti Charitra Katha
Author(s): Unkown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 12
________________ | या तं मारयित्वा तव मनोरय सफलीकरोमि. अथ श्रेष्टिनोक्त भो पिंगल ! अद्याई ते दामनक संध्याकाले मम गोत्रदेव्या हमायतने मेषयिष्ये, तदा त्वया तत्र स इंतव्यः, अथ संध्यासमये श्रेष्टी गृहं समागत्य तौ वधूवरको मतीदमब्रवीत् , अरे / मा युवाभ्यासद्यापि कि कुलदेव्याः पूजन न कृतं यत्मसादादयं भवतो संगमो जातोऽस्ति, इस्युत्तवा पुष्पादिभूतभाजनना युतो तो दंपक्षी संध्यासमये पूजार्थ गोत्रदेव्या आयतने स मुसोच एवं तो संध्याकाले पूजाथै गोत्रदेवीमंदिरे गच्छेतो S/ दृष्ट्वा इस्थितश्रेष्टिपुत्रः समुद्रदत्त उत्थाय तो प्रत्युक्तवान्, अब सध्यासमये पूनावसरो मास्ति, इत्युक्त्वा तावेकांते तत्र का चतुष्पये संस्थाप्य स्वयं च तत्पुष्पादि गृहीत्वा देवालये प्राविशत् तदा संकेततस्तत्रागतेन पिंगलचांडालेन हात यत्स | HI एव पुरुषः समागतः, इति विचाय तेन सा श्रेष्ठिपुत्रः समुद्रदत्तः खड्गेन व्यापादितः, चिंतित नाथ मया श्रष्ठिनों मनो4 वांछितं कायें निहितं. अय क्रमेण तत्र हाहारचो जातः, सागरपोतो निजपुत्रमरणं विज्ञाय वक्षःस्फोटनेन पुत्रवियोग दाखितो मृत्युमाफ. अथ कुटुंबिभिमिलित्वा स दामनकस्तस्य श्रेष्टिनो गृहादिसर्वधनस्थप्रभुश्चके, अथ स दामनको यौवHIनेऽपि धर्म चकार परं विषयेषु वांछां न व्यधात्, एकदा तेन कस्यचित्साघोरणे धर्मदेशना श्रुती, देशनाश्रवणानंतरं दामनकेन पृष्ठं हे भगवन् कृपां विधाय यूयं मम पूर्वभवं कथयत ? सुनिनोक्तं भो दामनक श्रृणु .. अस्मिन्नेव भरतक्षेत्रे राजपुरनगरे मुनंदाख्य एका कुलपुत्रोऽभूत् , सस्य जिनदासाख्यः मुह बभूव एकदा तौ उद्याने गती, सत्रस्थं कंचनाचार्य निरीक्ष्य सुनंदो मित्रसहितस्तदंतिक समागत्य स्थितः, आचार्येण देशना दत्ता, देश-4 A a iheaturinks in Gunar

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32