Book Title: Subhum Chakravarti Charitra Katha
Author(s): Unkown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 10
________________ में रपोतस्य पार्षे समागत्य तं तदभिज्ञानं दर्शितवान् तदृष्ट्वा सागरोऽपि स्वमनसि सहर्षों जातः चिंतितवांश्च मया 'मुने- 12 वाक्यं विफलीकृतं, एवं सः सागरपोतः मुखेन तिष्टति.... ....... ... . (Sle अथान्यदा स निजगोकुले गतः, तत्र नन्दगृहे छिन्नागलिक तं दामनकं यौवनस्थं दृष्ट्वा स विषण्णों जाता, नन्दं च पपच्छ, अयं तव पुत्रः कदा जातः ? कुतो वा त्वया समुपलब्धः ? सत्यं शूहि.? तदा नन्देन कथितं अस्य बालकस्य कनिष्टांगुली केनचित्कारणेन चांडालेन छेदिता, वद्भयात्पलाय्य सोऽत्र मदीये गृहे समागतोऽस्ति, मया च स पुत्रत्वेन रक्षितोऽस्ति- तत् श्रुत्वा सागरपोतेन विचारित नूनं मुनेर्वचः सत्यं जातं. इति विचार्य चिंतातुर श्रेष्ठी स्वपुरंपति चलितुं प्रवृत्तः, सदा नदेन कथितं भो श्रेष्टिम्नधुनैव भवतामत्रागमनं जातं, ततः शीघ्र पश्चात्कथं प्रस्थान क्रियते! कि किंचिद् गृहकार्य त्वया विस्मृतमस्ति ? तदा श्रेष्टिनोक्तं ममैक महद गृहकार्य स्मृतिपथमागतं, ततोऽहं शीघ्र गच्छामि. तदा नंदो जगाद, चेद्भक्तां किंचिन्महद शीयं च करणीयं कार्य भवेत् , तहि लेख लिखित्वा ममास्य पुत्रस्य समर्पय? स शीघ्रमेवेनो गत्वा तं लेखं भवत्पुत्राय तत्र समर्पयिष्यति. श्रेष्ठिनेऽपि तदुचितं, अतोऽसौ लेखमेकं लिखित्वा दामनकाय ददौ, सोऽपि तं लेखं गृहीत्वा द्रुतं राजगृहनगरसमीपे समागतः अथ तस्मिन् लेखे तेन दुष्टेन पापिष्टेन श्रेष्ठिनाडू स्वपुत्रंमतीति लिखितमासीत, यदस्य लेखस्य समर्पयितारं प्रति त्वया निःशंकसनसा विषं देय, तस्मिन कार्य ममाजास्ति. 18 अथ दामनकस्त लेख गृहीत्वा नगरसमीपे समागत्य विश्रामहेतोरुधानस्थस्मरदेवकुले स्थितः, मार्गश्रमतश्च तस्य तत्र AAAE

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32