Book Title: Subhum Chakravarti Charitra Katha
Author(s): Unkown
Publisher: ZZZ Unknown
View full book text
________________ पल्ली समानीय मूलपल्लीपतेमृतत्वात् तत्स्थाने तं ते स्थापितवन्तः, ततो वंकचूलो भिल्लैः सार्धे महीतलं लुटन् तत्र AGRAT तर अर्थकदा वर्षाप्रादुर्भावसमये कियद्भिर्मुनिभिः परिहताः, श्रीचन्द्रयशःमरयः सार्थपरिभ्रष्टास्तत्र समेताः, तुदा नव्योत्पन्नाकुरसम्मर्दात सचित्तजलसंघाच्च भीरख आचार्या विहारयोग्यतां ज्ञात्वा तां परली प्रविष्टाः, कचूलोऽपि सुनीन् दृष्ट्या कुलीनत्वात् प्रणमति स्म, सदा गुरवो धर्मलाभाशिर्ष दत्वा मति वसति ययाचिरे, तेनाप्पुक्तम. हे स्वामिन् ? तुभ्यं वसतिं दास्यामि, परं मम सीमायां कदापि धर्मों न वाच्यः, यतो येषां हिंसा म सत्यचौर्यादीनां त्यागेन धर्मः सम्पचते, तैरेवास्माकमाजीविका विद्यते इति, एवं तेनोक्तं सति गुरुभिस्तबचोऽङ्गीकृत्य / सद्दर्शितनिरवधस्थानके स्वाध्यायध्यानादिधर्मकृत्यं कुर्वद्भिश्चतुर्मासान् यावत्तम्थे, तन्त्र च तेनाहारादिनिमन्त्रणायां कुसायो / गुरुभिरुक्तम, भवदीयगृहभिक्षाऽस्माकं न कल्पते, वयं तपश्चययेवेह स्थिताः सुखेन काल गमयिष्यामः, भवती हि उपा- 13 श्रयदानेनैव महापुण्यसम्बन्धो जातः, उकंच-" जो देइ उबस्स मुणि- वराण तवनियमजोगजुत्ताणं / तेणं दिन्नावत्थन्नपाणसयणासणं विगप्पा // 1 //

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32