Book Title: Subhum Chakravarti Charitra Katha
Author(s): Unkown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 17
________________ GARIES 00 थैकदा ग्रीष्माचौ स पल्लीपतिभिरलसेनापरिवतः सन् कश्चिदू ग्राम इन्तुमचलत, परं कुतोऽपि तद्वत्तान्तमनगम्यसग्रामः पूर्वमेव पलाय्य गतः / तदा वकचूलः सपरिच्छदो व्यर्थीभूतपरिश्रमः क्षुधातपाभिभूनच सन् पध्या ततो व्या. श्याटव्यां कयापि तरोरवस्ताविषण्णः, तत्र च क्षुधापीडितः कियद्भिभिल्लारितस्ततो. भ्रद्भिः कापि निकुञ्जे ला सुरभिगन्धसद्वर्णपरिपक्वफलनम्रीभूती किम्पाकतरुं वीक्ष्य सद्यस्तत्फलानि समादाय वैकचूलाग्रे हौकिवानि, तेन च मा स्वनियमं स्मृत्वा तमाम पृष्टं, तैरुत स्वामिन्नेषां नाम तु, केनापि न ज्ञायते.. पर, स्वादुत्वमधिकं विद्यते। अतो भक्षणीही यानि, तेनोक्तमज्ञातं फळमई नानामि, ममायं नियमोऽस्ति ततः पुनस्ते साग्रह मोचे, स्वामिन् ! सोमध्ये नियमानदार द क्रियते साम्पतं प्राणसन्देहे कोऽयं नियमाग्रहः। तस्मादेतानि भायइति तबचः श्रुत्वा क्ष-पीडितोऽपि स स / सधेर्य माह.भो इदं वचो न वक्तव्यम्, यदि माणा यान्ति, तर्हि अधुमेव यान्तु, परं स्तवाचा गुरुसमक्ष स्वीकृतो नियमः / का स्थिरीभवतु, ततस्ते सर्वेऽपि.भिल्लास्तानि फलानि स्वैर भायित्वा तृप्ताः सन्तस्तरुच्छायाभू, स्वपन्ति स्म परमेका से- / वको वकचूलस्यानुरोधेन तानि न भुक्तवान, अथ स्वयं शयित्वोत्थितः पल्लोशः स्वपाश्च सुप्नं भृत्यमुत्थाप्येति मोचे,. HT भो सर्वात शीघ्र जागस्य, यथा स्वस्थान गच्छामः / तेनापि शब्देन करस्पशन च सर्वेऽप्युत्थापिता परं कथमपि / का नौसिन्ति स्म / तदा तान् सर्वानपि मतप्राणान् मत्वा पल्लीशाय तत्स्वरूपं निवेदितम, सोऽपि श्रुत्वा पिस्सितः सनः / सा स्वनियमं सफलीभूतमस्त ततोऽहो. एखाण्या माहात्म्यं यत्स्वपयाऽपि सयाधुनाई. जीवन रक्षिती मया निर्भाग्ये A

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32