Book Title: Subhum Chakravarti Charitra Katha
Author(s): Unkown
Publisher: ZZZ Unknown
View full book text
________________ SOLUCUCISSESCU निद्रा समागता. इतस्तस्य सागरपोतश्रेष्ठिनो विषाभिधाना पुत्री वरार्थिनी स्मरदेवं पूजयितुं तत्र समागता, स्मरदेवं च मपूज्य यौवनावस्थामादुर्भावतः सा देवंप्रति वरं ययाचे. इतस्तया तत्र निद्रितदामनकस्य पाच निजपितमुद्रांकितों लेखो सृष्ट, हस्तलाघवात्तया च स गृहीतः, तत्र लिखितं चोदंतं विज्ञाय तया चिंतितं, अहो मनोज्ञरूपो युवायं वर्त्तते, प्रमापि 5 मानसमस्योपर्येव मोदते, अतोऽस्य युनो विषदानतो मारणमयोग्यमेव. इति विचार्य तया कन्जलशलाकया विषशब्दोप रिस्थ बिंदु विलुप्य तस्य स्थाने विषा इत्यकरोत. पुनस्सं लेख मुद्रयित्वा दामनकस्य पटांचले सा बबंध, ततः स्वयं च निजगृहे समागता, इतो घटिकानंतरं दामनकः प्रबुद्धः शीघ्र नगरमध्ये समागत्य ते लेख श्रेष्ठिपुत्राय समुद्रदत्ताय दत्तवान् का समुद्रदत्तेन लेख वाचयित्वा विचारित, यत्पित्रा लिखितमस्ति अस्मै विषा प्रदीयता, तस्मिन् विषये कोऽपि -संदेहों न कार्यः, अतो मयापि तदानानुसारेणैव कर्तव्यः MORE इति विचार्य तेन तयोः शीघ्रमेव विवाहोत्सवी विहितः, अथ विवाहादिनबयानंतर सागरपोतकर्णपणे सा वार्ता गोकुलमध्ये एच जनमुखात समागता, तेन सोऽतीव विषण्णः सन् ततो नगरंपति मस्थितः, मार्गे स मनसि चितयति, मया यरिकचिद्विवीयते तत्सर्वं विधिस्त्वन्यथा करोति, नूनमयं मद्गृहजामाता जातः, तथाप्यही पुनरेनं व्यापादयामीति चितयन् स दुशमा पिंगलनाम्नस्तस्य मातंगस्य गृहे समागत्य तं प्रत्युवाच, ओ! चांडाल ! स त्वया कथं ने मारितः। | सल्यं वद ? चांडालेनोक्तं भो श्रेष्ठिन् तदा दयापरिणामवशनो मया सम व्यापादितः, अथा पुनस्तं वॉलं मम दर्शये, य मनरल

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32