Book Title: Subhum Chakravarti Charitra Katha Author(s): Unkown Publisher: ZZZ Unknown View full book textPage 9
________________ अष्टिना तस्य विभवस्य चाय का स्वानो तं सुग्धे पालक मोदनात चांडालं प्रत्युक्तमह तुम् नको नगरमध्ये धनिनां गृहेषु भिक्षावृत्ति करोति, अथैकदा हौ मुनी सागरपोताख्य श्रेष्टिनो गृहे आहारार्थ प्रविष्टो. आहारं च गृहीत्वा यदा तो बहिः समागतौ तदा ताभ्यां स भिक्षाचरो चालकस्तस्य द्वारि स्थितो दृष्टा, तं वैकेन मुनिनोक्तं द्वितीय मुनिप्रति, भो भुने ? नूनमय बालोऽस्य गृहस्य स्वामी भविष्यति. अथ गवाक्षस्थितेन गृहस्वामिना श्रेष्ठिना तत्सर्वमाणितं, तेन च स वजाहत इव संजातः, चितितं च तेन महो मयाऽनेकैः कष्टैमायावीभूयाऽयं विभवः उपार्जितोऽस्ति तस्य विभवस्य चायं रंक स्वामी भविष्यति, गुरुवचनमप्यन्यथा नैव भवेत, अत एनं शिशु केनाप्युपायेनाई। IM मारयामि तदा वरं. इति विचार्य स सागरपोतःश्रेष्ठी तं मुग्ध बालकं मोदकादिभिः प्रलोभ्य चांडालपाटके पिंगलाख्याचां--- 15 डालस्य गृहे मुक्तवान्, पश्चात्स स्वयमपि तस्य चांडालस्य गृहे गतः, तत्र गत्वा तेन ते चांडालं प्रत्युक्तमहं तुभ्यं मुद्राप चकं दास्ये. त्वमेनं शिशुं शीघ्र इत्वो मां दर्शयेः, इत्युक्त्वा स निजगई गतः, अथ से मातंगस्तं बालक मुरुप वीक्ष्य करुशापरोऽभूत ततोऽसौ चिंतयामास यदनेन शिशुनापि सागरपोतस्य कोऽपराधः कुत्तो भविष्यति? दृष्यलोभतो मयापी कर्म नोचितं कर्नु, असो मयाऽस्म बालाय जीवितदानमेव देय, इति विचार्य स चांडाल कत्रि कया तस्य शिशोः कनिष्ठीविगुली छित्वा तं प्रत्युवाच भो बाल अथ ब्रमितो त पलायस्व यदि जीवितं वांछसि, अन्यथा स्वामनया कत्रिकयाऽहं व्यापा दयिष्यामि. तत् श्रुत्वा वाताहतद्रुम इव कंपमानांगः स ततः पलाय्य यस्मिन् प्रामे सागरपोतस्य गोकुलमभूत्तत्र गतः, तत्र नंदाभिधानेनाऽपुत्रकेन गोकुळस्वामिना स पुत्रतया स्थापिताः, अथ स चांडालस्तस्य कनिष्ठांगुली गृहीत्वा साग--11 CHA PAC.Gunrainasuri M.S. Jun Gun Aarada TrustPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32