Book Title: Subhum Chakravarti Charitra Katha Author(s): Unkown Publisher: ZZZ Unknown View full book textPage 6
________________ BBCSAMACAREFEREKHA 1 अधैकंदा सा रेणुका निजभगिन्या अनंगसेनाया मिलनार्य हस्तिनागपुरेऽनंतषीय राजों गृहे समागता, तो मनोजरूपां 15 वाऽनवीर्यः कामविला जातः, क्रमेण परस्परप्रीत्युद्भावनतोऽनंतवीर्येण सा भुक्ता. ततश्च जातगर्भायां रेणुकायास्ववेक पत्रो जातः, अथान्यदा तत्पुत्रयुता रेणुका जमदमिना स्वाश्रमे समानीता. एतदकायतो जातकोधेन रामेणानतंबीयः परंभुना इतः, तद् शात्वाऽनतबीयपुत्रकीर्तिवीर्येण पितुर्वैराचदाश्रमे आगत्य जमदग्निहता, तदा पराशुरामेण कौखिकीय हत्वा इस्तिनागपुरस्य राज्य गृहीतम्. इतः कीतिवीर्यस्य संगर्भा वनिता भयभीता ततो निर्गत्य बने सापसानामाश्रमे गता, तापसरपि सा भूमिगृहे स्थापितां तत्र संस्थाथवेदवास्वप्नप्रसूचितः मुभूमनामा पत्रों जातः, अथ परशुन रामेण भ्रात्वा परशुमभावेण भत्रियान मारयित्वा सप्तवारोन् निःक्षत्रिणी पृथ्वी कृतो तेषां दंष्टाभिश्च स्याल : एको 18 भृत्वा स्थापित, अर्थकदा परशुरामेण नैमित्तिक पृष्टों यन्मम मरणं कस्य हस्तानविष्यतीति, तदा नैमित्तिकेनोक्तं यस्य दृष्टा दंष्ट्रा झरेयीरूपा भविष्यती यश्च ती रेयीं भोक्ष्यते स पुरुषस्तव ईता भविष्यतीति तदा परशुरामेण ते शमा| तुमेका संत्रशाला स्थापिता, मुक्तश्च तंत्र से क्षत्रियदष्ट्रिाभुत स्पाला सिंहासनोपरि. इतोवैतादाचपर्वसवासीमेपनादनापवि। घाघरेणैको नैमित्तिकः पृष्ठो यन्मम पुत्र्या को वरी भविष्यति ? नैमित्तिकेनोक्तं सुभूमनामा चक्री संच सुतीया वो भ विष्यति तदा तेन विद्याधरण सुभूमस्य शुद्धिं कृत्वा तेन सह निजपुत्री परिणायिता, तया सा मुखानि मुंजानः म / / तत्रैव भूमिगृहे तिष्ठतिः अयैकदा माप्तयौवनेन तेन निजमाता पृष्टा हे मातः पृथ्वी किमेतावममांजैव वसते ? सदा नामो RROREME-जनन // 3Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32