Book Title: Subhum Chakravarti Charitra Katha Author(s): Unkown Publisher: ZZZ Unknown View full book textPage 5
________________ . 10 अभRDCRACCRIPLE पस जटिलं दुर्बलं असंस्कृतदेह मलिनांगोपांग च दृष्ट्वा तंप्रति धृत्कृतं चक्रुः, तदा कुपितेनर्षिणा ताः सर्वा अपि कन्या: कुब्जीक-12 ताः पश्चालितेन तेनैका नृपकन्या नृपमासादांगणे माणा दृष्टा, तस्यै निजरूपं सम्यक् प्रदय तेनोक्त त्वं मांवांच्छसि ? इत्युक्त्वा तस्या हस्ते-बीजपुरकफलें दत्वा तामुत्पाटय संचालितः शापभयभीतेन राज्ञा सहस्रगोकुलदासदासीसंहिता सा क न्या तस्मै दसा, पश्चात्तेनर्षिणा नृपचिनयतुष्टेन तपः प्रभावान्ताः सर्वा अपि कुब्जीभूताः कन्या: समीचीना कुना, एवं की तैन स्वकीय सर्वमपि सपो निष्फलीकृतं, अथ तेन सा कन्या निजामे स्थापितो. यौवनं माता च परिणीता, रेणुकेति / सस्या असिषाने जाते, सया सह से विषयमुखानि भुनक्ति अथैकदा पातुकालसमये तस्यै अमदग्निनोक्तं हे पियेऽचाई / त्वांमत्येक वस्तु साधयित्वा-दास्यामि येन तव पुत्रोत्सतिभविष्यति, तदा रेणुफयोक्त के स्वामिन् गुष्पाभिमंत्र है वस्वनी | साधयितव्ये, यथैकेन वस्तुना क्षत्रियः पुत्रो द्वितीयेन च ब्रामणः पुत्रो में भवेत. सापसेनापि तथा कृतं, तबस्तुद्धयं च रेणुकांग्रे मुक्तं. अथ रेणुकयां तन्मध्यादेकमौषधं जग्धं, तत्मभावतश्च तम्या महाशूरो महामतापीय रामनामा पुषोऽसूब अपरं चौपचं हस्तिनागपुरे स्वभगिन्यै अनंगसेनाये माहितं, तया च सद्भक्षितं तत्मभाषेण च तस्या अपि कृतवीर्यनामा पत्रो जातः, इतः कश्चिदेको विद्याधरोऽतीसाररोगपीडितस्तस्मिन्नश्रमे समागतः, रामेण तस्य परिचर्या कृता, ततो जातमापिना तेन विद्याधरेण रामाय परशुविद्या दत्ता, तेनापी सा साविता, समभावाच्च तस्याग्रे कोऽपि परम्पादिश्वसंधारी स्वातुं न शक्नोति.Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32