Book Title: Subhum Chakravarti Charitra Katha Author(s): Unkown Publisher: ZZZ Unknown View full book textPage 2
________________ HAVE 279663 नं करोति, पुनर्बहुं परिग्रई मेलयति, पुनर्यवंडो भयंकरो मानी अहंकारी कुडो मायावी निष्ठुरः खरः कठोरचितः / पापी पिशुनोऽसंगशीला कुसंगकत, साधूनां निंदकः, अधर्मों, असंबद्धवचनमजल्पका, दुष्टबुद्धि, च पुनयः कृतघ्नो 2 9 भवति स बहुतुःखाचुरोऽत्यंत दुःखी सन् मृत्वा नरक याति, यथा अष्टमश्चक्रवर्ती सुभूमो महापापत: सप्तमं नरफ / 2 गतः, सस्य प्रबंधमाह--14: - वसंतपुरसमीपे एकं वर्ने वर्तते, तत्र वनाश्रमे जमदग्निस्तापसस्तपः करोति, स सर्वत्र जनपदेषु प्रसिद्धोऽभूत. इतो। देवलोके द्वौ मित्रदेवौ स्तः, एको वैश्वानरनामा देवो महाश्रादधर्मो जिनभक्तिवचनरक्तः, द्वितीयश्च धन्वन्तरिनामा देवो माहाशेवधर्मी तापसबिभक्तव, बावपि तावात्मीयं धर्म प्रशंसतः, एकेनोक्तं श्रीजैनसदृशः कोऽपि धर्मो नास्ति-द्वितीयेन चो तं शैवधर्मसरशोऽन्यो धर्मो न, द्वावपि वादं कुर्वतौ स्वस्वधर्मपरीक्षाथै मनुष्यलोके समागतो. अथ जैनधर्मिणा वैश्वानरKीक्षा कर्तव्या, इतो मिथिलानगर्याः पद्यरथो राजा राज्यं त्यक्त्वा चंपानगर्यो श्रीवासुपूज्यस्य द्वादशमतीर्थकरस्य पार्थ / * दीक्षा गृहीतवान्, तं पधारय नवीनं साधु दृष्ट्वा उभावपि देवौ तत्रागत्य तस्य परीक्षा कर्तुं मवृत्ती. नानामकाराणि मि-10 भक्तानि शीतलानि पानीयानि च तस्मै ताभ्यां दर्शितानि, उक्तं च भो साधो ग्रहाणेमानि ? पानि दृष्ट्वा क्षुधाषापीडितोऽपि साधुस्प्राचाणि ज्ञात्वा न गृहीतवान्, एवं साध्वाचाररक्षणार्थीका परीक्षा जाता. अथ द्वितीयां परीक्षां कुरुतः, 6 Jun Gun Aaradhak Trust... INRNA BHABHIPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 32