Book Title: Stotratmaka tatha Updeshatmaka Chotris Laghu Krutiono Samucchaya
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 14
________________ अनुसन्धान ४४ २८.जयजय संखेसर तिलय १३ श्रीसंखेश्वर पार्श्व स्त० २९.सिरि संखेसरसंठिय निट्ठिय १३ श्रीसंखेश्वर पार्श्व स्त० ३०.संखेसर पुरसंठिय पासह ९ श्रीसंखेश्वर पार्श्व स्त० ३१.संखपुरे सिरि वंदहु देउ ९ श्रीसंखेश्वर पार्श्व स्त. ३२.यस्त्रैलोक्यगतं ततं गुरुतम ११ श्रीसंखेश्वर पार्श्व स्तोत्र ३३.सिरिधम्मसूरिचंदो ९ श्रीधर्मसूरि छप्पय . ३४.चउवीसंपि जिणिदे १० शासन देवी स्तोत्र श्री रत्नसिंहसूरि ६१ श्री रत्नसिंहसूरि ६३ श्री रत्नसिंहसूरि ६४ श्री रत्नसिंहसूरि ६५ श्री रत्नसिंहसूरि ६६ पउमनाह ६९ श्रीरत्नसिंहसूरि ७२ (१) आत्मतत्त्व चिन्ता भावना चूलिका कल्याणशस्यपाथोदं, दुरितध्वान्तभास्करं । श्रीमत्पार्श्वप्रभुं नत्वा, किञ्चिज्जीवस्य दिश्यते ॥ १ ॥ नाहं वक्ता कवि:व, सतां नाक्षेपकः क्वचित् । अपूर्वं नैव भाषिष्ये, श्रव्यं किञ्चित्तथापि मे ।। २ ।। व्युत्पत्तेर्भाजनं काव्यं, रसप्राणस्य मन्दिरं । वक्रोक्तेः परमं धाम वैदा लास्यमण्डपः ॥ ३ ॥ शब्दार्थयोः परो गुम्फः प्रसत्तेस्तु सुधारसः । गुरोस्तुल्येन केनापि, दृभ्यते लीलया स्फुटम् ॥४॥ सर्व्वमेतद्वथा मन्ये, तत्त्वबुद्ध्या विवेचयन् । यतः कर्तुं भवोच्छेदं, चेतश्चेन प्रगल्भते ॥ ५ ॥ संसाराऽनित्यता धन्य ! त्वया स्वतोऽन्यतोऽपि वा । दृश्यते ज्ञायते भूयः श्रूयते चानुभूयते ।। ६ ।। भोगतृष्णाकृतध्यानै-रसम्पूर्णमनोरथैः । जलबुद्धदसादृश्यं प्राप्य कैः कैर्न गम्यते ॥ ७ ॥ जैनधर्मगुणोपेतां, सामग्री प्राप्य निर्मलाम् । धर्मोद्यमस्तथा कार्यः प्रमादो न यथा भवेत् ।। ८ ।। भावितात्मा क्षणं भूत्वा स्थित्वैकान्ते समाहितः । नाशावंशे दृशौ धृत्वा भाव्यमित्थं मुहुर्मुहुः 11 ९ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66