Book Title: Stotratmaka tatha Updeshatmaka Chotris Laghu Krutiono Samucchaya
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
जून २००८ .
विमुच्य निष्फलं खेदं धर्मे यत्नं ततः कुरु । एवं जातं न चेत्किञ्चिच्छक्तो दैवं न लवितुम् ॥ १० ॥ यः कोपि दृश्यते किं वा श्रद्धानुष्ठानबन्धुरः । तत्रानुमोदनं युक्तं कर्तुं त्रेधापि नित्यशः ॥ ११ ॥ आत्मारामं मनो यस्य मुक्त्वा संसारसंकथाम् । अमोघामृतधाराभिः सर्वाङ्गीणं स सिच्यते ॥ १२ ॥ एवं ध्यानरता येऽत्र तेऽपि धन्या गुणोन्मुखाः । वेषमात्रेण ये तुष्टास्तेऽनुकम्प्या मनस्विनाम् ॥ १३ ॥ उद्यमे धर्तुमात्मानं ध्येयं स्मर्तुं प्रतिक्षणम् । हितं वाञ्छन् जनः सोऽप्येतद्ध्यानपरो भवेत् ।। १४ ।। धर्मं कर्तुं यदीच्छास्ति तदा वीक्षस्व सादरम् ।
आत्मानुशासनं सूरेः श्रीजिनेश्वरसंज्ञिनः ॥ १५ ॥ संसारानित्यतां बुद्धा ये तिष्ठन्ति निराकुलाः । ते नूनं वह्निना दीप्ते शेरते निर्भरं गृहे ।। १६ ॥ यौवनैश्वर्य-भूपाल-प्रसादप्रमुखैर्मदैः ।। भूयांस: स्वं स्थिरं मत्वा कोट्या गृह्णन्ति काकिनीम् ।। १७ ॥ गतानुगतिको भूत्वा मा त्वं स्वपिहि निर्भरम् । पतन्तं वीक्ष्य कूपेऽन्धं सज्जाक्षस्तत्र कि विशेत् ? ॥ १८ ॥ देहो यन्त्रमिदं मूढा ! बह्वपायं प्रतिक्षणम् । दृष्टान्तं शकटं दृष्ट्वा बुध्यध्वं किं न सत्वरम् ? ॥ १९ ।। हुं हुं हा ! दैव ! धिम् धिग् मे जानतोऽपि न चेतना । बद्धायुः श्रेणिकः किं वा नाऽगच्छन् प्रथमां महीम् ।। २०|| भुक्त्वा ज्ञात्वा च धिग् भोगान् महद्भिनिन्दितं तथा । यथा देही विदेहः सन् निवृत्तौ निर्वृतः कृतः ॥ २१ ।। राकाशशाङ्कसंकाशं प्राप्य जैनेश्वरं वचः । जन्तो ! सद्भावपीयूषं स्तते:(सूते?) स्वान्तविधूपलः ॥ २२ ॥ दृष्टादृष्टैर्मम त्रैधं क्षन्तव्यं सर्वजन्तुभिः । स्वल्पेनाप्यपराधेन सिद्धा मे सन्तु सक्षिणः ॥ २३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66