Book Title: Stotratmaka tatha Updeshatmaka Chotris Laghu Krutiono Samucchaya
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
जून २००८
जिणरहजत्तं पेच्छिय मणमि हरिसो तjमि रोमंचो। नयणेसुवाहजलं न हु जेसिं ताण किं भणिमो? ।। ६ ।। कलिकालंमि वि दीसइ जिणरहजत्ता पुरंमि एत्थेव । इंदेणवि नो तीरइ जह वन्नेउं मणागपि ॥ ७ ॥ कोऊहलाण सीमा अवही तह पेच्छियव्ववत्थूणं । मूलं पुत्रतरूणं अणहिलपुरंमि रहजत्ता ॥ ८॥ जम्मोवि ताण सहलो संसारे लोयणाण ताण फलं । अणहिल्लवाडनयरे रहजत्ता जेहिं सच्चविया ॥ ९ ॥ अणहिल्लनयरगयणे नंदउ कयवरविमाणवरजत्तो । कुमरनरिंदमयंको संघसमुदं सुहावितो ॥ १० ॥ इय पउमनाहसंथुय-रहजत्तं जे सरंति पइदियहं । ताण सुहं होइ फुडं अमियवसेणं वसित्ताणं ।। ११ ॥ छ । छ ।।
(२३) श्री भारती स्तोत्रम् यन्नामस्मृतिरप्यशेषजगतीसंकल्पकल्पगुमं सद्बोधाम्बुधि --- पार्वणविधुर्मेधासुधासारिणः । खेलल्लक्ष्मिविलासकेलिवलभीसत्काव्यपण्यापणस्तामुद्दाममुदाऽवदातहृदयः स्तोतुं यते भारतीम् ।। १ ।। आनन्दाम्बुधिमध्यमग्नहदयः प्रोद्भूतरोमाङ्करः प्रोत्सर्पत्परितोषबाष्पसलिलैरालुष्यमानेक्षणः । देवि ! त्वत्पदपङ्कजभ्रमरतां धत्ते जनो यः सदा तस्याशेषसमीहितानि सपदि क्रीडन्ति हस्ताम्बुजे ।। २ ।। श्रीमद्देवि ! तव प्रसादसुभगा दृष्टिः किरन्ती सुधां मूर्ति चुम्बति भाविभाग्यललितां धन्यस्य यस्य क्षणम् । उद्यद्वादिविनिद्रदर्पदलना प्रोद्भूतसत्तेजसस्तस्यालिङ्गनमातनोति रभसाद्विद्या जगत्कार्मणम् ।। ३ ।। डिम्भेनापि च सारदे ! तव वरान्मूद्धिर्न प्रदत्ते करे काव्यं कारयते कृती मदहरं श्रीकालिदासस्य यत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66