Book Title: Stotratmaka tatha Updeshatmaka Chotris Laghu Krutiono Samucchaya
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
22
अनुसन्धान ४४
केयइ-चंपय-करणिय-सयवत्तिय-जाइ-बउल-पुप्फेहिं । वालय-विल्लय-पाडल-पमुहेहिं कोडिसंखेहिं ।। ६ ।। वरकप्पूराहिय महमहंत वियसंत-कुसुमनियरेहिं । नियपाणिपल्लवेहिं पूयं काहामि तुह नाह ! ।। ७ ।। नाणापट्टसुय-देसागय-विविहवत्थलक्खेहिं । देवाण व दूसेहिं परिहविस्सं सहत्थेहिं ॥ ८ ॥ आउज्ज-गीय-नट्टाइएहिं तुह देव ! उच्छवं काउं । कप्यूरदीवियाहिं काहं आरत्तियं सामि ! ॥ ९ ॥ दव्वथए वटुंतो भवियजणो जा न सेवए चरणं । ताव मणोरहवल्लिं पइदियहं नेउ सहलत्तं ॥ १० ॥ जह मह मणोरहा पहु ! तह जइ पुज्जति दइवजोएण। ता तं सुक्खं मन्ने तिजयंपि न जस्स पड़िछंदो ।। ११ ।। विहिणा देवे वंदिय भूमि तह चुंबिऊण भालेणं । भवियाण भावहेऊ इय थुणिओ रयणसूरीहिं ॥ १२ ॥
(१३) श्री नेमिनाथ स्तोत्र मूर्तयस्ते क्व नेक्ष्यन्ते श्रीनेमे ! त्वत्प्रभावतः । रूपलावण्यसौभाग्यै-हल्लेखैकधुरन्धराः ॥ १ ।। मुक्तिसौख्यमनाख्येयं त्रैलोक्येऽपि शरीरिभिः । गम्यं चानुभवस्यैव यत्सिद्धैरेव वि(वे?)द्यते ॥ २ ॥ उक्तं श्रद्धीयते नान्यः स्याद्वादात्किन्तु मन्यते । चित्रं चित्रं कथं नाथ ! तदद्य वेद्यते मया ।। ३ ।। त्वयि दृष्टे मनो हृष्टं नेमे ! मुक्त्वाऽन्यसंकथाम् । प्रेत्येहापि तथा याचे यथा नाथ ! ममाधुना ।। ४ ।। नेमे ! मम मनो जज्ञे त्वय्यानन्दसुधामयम् । दृष्ट्वा कर्पूरपूरस्य मण्डनं पापखण्डनम् ।। ५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66