Book Title: Stotratmaka tatha Updeshatmaka Chotris Laghu Krutiono Samucchaya
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
जून २००८
३३
स्तोतुमास्याम्बुजं नाथ ! यावदुत्सहते मम । सौख्याधिक्याय मन्येऽहं तावद्वाचो मनःश्रिताः ।। ६ ॥ देवाकर्णय विज्ञप्ति किमन्यैर्भूरिभाषितैः । सुधां हालाहलं मन्ये नेमे ! त्वदर्शनात्पुरः ।। ७ ।। नरं न (न रत्न?) सिंहवन्मन्ये न तं सूरि ब्रवीम्यहम् । यः प्रीतः प्रातरुत्थाय श्री नेमे ! त्वां न पश्यति ॥ ८ ॥ छः ।।
(१४) श्रीमद्धर्मसूरि गुण स्तुति षट्त्रिंशिका जयइ स जएक्कदीवो वीरो सिवगमणलद्धअस्थमणो । जस्स विओए अज्जवि मोहतमंधो जणं रुयइ ॥ १ ॥ तयणु जयइ तं तित्थं गणहारिसुहम्मसामिणो भुवणे । मिच्छतविसपसुत्तं तिजयं पि हु बोहियं जेण ।। २ ॥ निरुवमसव्वगुणेणं ठाणं विहिणा विणिम्मियं देहं । बहुअच्छेरयभूयं चरियं जस्सेह वित्थरियं ॥ ३ ॥ जंगमतित्थं संपइ कयजुग-लब्भपि कहवि अवयरियं । सिरिधम्मसूरि सुगुरुं तं चिंतामणिसमं थुणिमो ।। ४ ।। तुम्ह गुणाणं सामिय ! पडिछंदं महियले पलोयंतो । अप्पाणं धीरविउं कत्थ न भमिओ चिरं बहुसो ।। ५ ।। सयलजलं जलहीओ कोइ कुसग्गेण इह तए घेत्तुं । जह तह जीहाइ अहं घेच्छं सामिय ! गुणे तुम्ह ॥ ६ ॥ तं नत्थि नाह ! तुम्हं कित्तीए जं न धवलियं ठाणं । गुणचंदवाइ वयणं एगं मुत्तूण तिजयंमि ॥ ७ ॥ पइ विरहतावियाए महिलाए पेइयं जहा ठाणं । दक्खिण(ण्ण)याए सुहगुरु ! तुम्ह विणा तह निओ सद्दो ।। ८ ।। सिरि धम्मसूरि ! कह तुह सिंधू गंभीरिमोवमं जाओ । दट्टण कोमुई कामुओव्व जं भिंभलो सो हु ॥ ९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66